Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha

View full book text
Previous | Next

Page 7
________________ C श्रीवस्तुसारचरित्रम् amerecaceaeemacaceae अज्ञानाद्वस्तुसारेण, स्वीकृतं तद्वचो रहः । 'तृष्णापाशैरहो बद्धा, जन्तवः किं न कुर्वते' ॥३६॥ भाषायां-" चार कोशकी आवण जावण, बार कोशकी घी घलावण । तीसकोस माथाको मोड, घरजमाइ गंडककी ठोड ॥३७॥" वस्तुसारेण सार्ध ते, आगतास्सोमिलान्तिके । दृष्वा जामातरं योग्य, हृदये हर्षभागभूत् ॥ ३८॥ कुंकुमतिलकं कृत्वा, लग्नं च समहोत्सवम् । मन्यते स्वं कृतार्थ च, | सोमिल: पुलकाञ्चितः ॥ ३९ ॥ अध्ययनाय तेनासौ, प्रामान्तरं च प्रेषितः । उषित्वा तत्र सारोऽप्य-भ्यासं करोति संमुदा ॥४०॥ श्वशुरस्य गृहे याति, कदायाति निजे गृहे । एवमनेक वर्षाणि, व्यतितानि सुखेन वै ॥४१॥ इतश्च वस्तुसारस्य, प्रिया गर्भ बभार च । परिवर्तित चेष्टा सा, गर्भ च परिरक्षति ॥ ४२ ॥ इतः संपूर्ण काले सा, पुत्रं प्रासूत कोमला। जन्मोत्सवः कृतस्तस्य, सोमिलेन महामहैः ॥ ४३ ॥ शुभे दिने तदा तस्य, कृतं नाम सुधीरिति । सुलक्षणेन युक्तः स, इन्दुकलेव वर्धते ॥ ४४ ॥ यदा तु वस्तुसारोऽगात्, नुत्यै श्रीमातृसन्निधौ । तदा च वक्ति तं माता, पौत्रं च मम दर्शय ॥ ४५ अहोऽहं मन्दभाग्यास्मि, यन्नदृष्टं स्नुषामुखम् । द्रष्टुं पौत्रं न शक्नोमि, 'चित्रा गतिहि कर्मणाम्' ॥४६॥ पौत्रेक्षणाय हे पुत्र !, ममेच्छा वर्ततेऽधुना । वस्तुसारो जगौ मातः !, दर्शयिष्यामि ते सुतम् ॥ ४७ ॥ इत्याश्वास्य अनी सारः, समागात् श्वशुरौकासि । श्वधूच कथयामास, जननी हृदयाशयम् ॥ ४८ ॥ कोपं कृत्वा तदा श्वश्रूः, वक्ति जातमातरं प्रति । रे मूढ ! किं वदत्येवम् , पुत्रकाविमको मम ।। ४९ ॥ गमिष्यतो न मे गेहाद्, अन्यगृहे कदाचन । द्रष्टुमिच्छति ते माता, तागच्छतु सादरम् ॥ ५० ॥ अचिन्ति वस्तुसारेण, 'त्रीषु | प्रज्ञा भवेन्नहि' । श्वशुरं कथयिष्यामि, 'बुद्धिशाली नरो यतः' ॥५१॥ एकदा सोमिलस्याने, वस्तुसारोऽवदत् पुनः । मातुर्मे वर्तते कांक्षा, द्रष्टुं पौत्राननं खलु ।। ५२ ।। मातुर्मनः समाय, तौ नीत्वा च निजे गृहे । पश्चाद् द्वित्रि दिनान्नुन-मागन्तास्मि तवान्तिके ॥ ५३ ॥ श्रुत्वैवं वस्तुवाचं हि, तदा वह्निकणोपमाम् । पुरोहितोऽब्रवीदेवं, क्रुधा विवेप वर्मकः ।। ५४ ॥ अरे मूढ ! न जानासि, जामाता त्वं गृहे मम । एषा पुत्री सुतश्चैषो, दोगुन्दकसहोदरौ ।। ५५ ॥ नोगमिष्यत एतौ तु, मातुस्ते सन्निधौ क्वचित् । गत्वा शान्तिपुरे शीघ्र-मानय जननी तव ॥५६ ।। श्रुत्वेदं वस्तुसारोऽथ, विलक्षोऽचिन्तयत्तदा । अहोऽसमञ्जसं जातं, गृहे जामा aeDevemeroeezzerncuence

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26