Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha

View full book text
Previous | Next

Page 9
________________ श्रीवस्तुसार चरित्रम् ॥५॥ गतो निजे गृहे । गृहद्वारं विशन् दुःखी, पपात भूतले तदा ॥ ७८ ॥ मूच्छितो गतशुद्धिश्ध, वक्तुं किं नापि प्राभवत् । इतः सोमिलगेहे च, यज्जातं कथयामि तत् ॥ ७९ ॥ प्रदोष समये तत्र, धात्रीयुक्ता सुकोमला । पुत्रं च क्रीडयामास, सानन्दा हि गवाक्षके ॥ ८० ॥ धात्री सुकोमलां प्राह, नवीनं किं श्रुतस्त्वया । मया तु न श्रुतं किञ्चित्, यज्जातं तद्वद् त्वकम् ॥ ८१ ॥ धात्री प्रोवाच हे पुत्र !, समाकर्णय तद्यथा । पत्युस्ते जननीदानी - मन्त्यावस्था सुदुःखिता ॥ ८२ ॥ दिदृक्षैकाधुना तस्याः, स्नुषा पौत्राननस्य च । ततो वध्वादिकं शीघ्रं नेतुमागात् पतिस्तव ॥ ८३ ॥ पित्रा तिरस्कृतः सोऽथ, ताड्यमानो नियोगिना । धावमानस्ततः शीघ्रं, कष्टेनागात् निजे गृहे ॥ ८४ ॥ वर्तनेन पितुः पुत्रि !, दूयतेऽतिमनो मम । त्वत्तो गुप्तमिदं त्वेतद्, परं दुःखप्रदं ननु ॥ ८५ ॥ अहो वदसि किं मातः, पित्रा मे बुद्धिशालिना । दुश्चेष्टितं कृतं किं नु नो जाने किं भविष्यति ॥ ८६ ॥ मातरचैव मां तत्र, सपुत्रां नय मंक्षु वै । उत्कण्ठाऽतीव मे नन्तुं श्वश्रूचरणपंकजौ ॥ ८७ ॥ विलम्बोऽथातिदुःसह्यो, क्षणो वर्षसमो मम । कुरूपायं यथायोग्यं, येन गच्छामि लीलया ॥ ८८ ॥ धात्री जगाद हे पुत्रि !, कथं रात्रौ नयाम्यहम् । पध्यस्मिन् तिमिराक्रान्ते, यावो यानं विना कथम् ॥ ८९ ॥ देहे नो विद्यते शक्तिः, गन्तुं पादेन तत्र हि । राजगृहे विना यानं, त्वं तु ना यात् कदाचन ॥ ९० ॥ गृहाद्बहिः पृथिव्यां तु, पदं मुक्तं कदा नहि । कथं यास्यसि मृद्वङ्गि !, सपुत्रा पथि दुर्गमे ॥ ९१ ॥ साह्रैतत्तु गृहं नूनं, कारागारसमं मम । एतदुपवनं चारू, श्मशानमिव भासते ||१२|| सुखस्पर्शा च मे शय्या, भासते कण्टकाऽऽकुला । मृदु प्रावरणं तत्तु, वह्निकल्पं प्रभासते ॥ ९३ ॥ धात्री जगाद् हे पुत्री !, शृणु तावदुपायकम् । रात्रिमध्ये गमिष्यावो, द्वारेण पश्चिमेन तु || ९४ || प्रच्छन्नं पादचारिण्यौ, द्वारपालावितर्किते । निर्णीयेति तदा ते तु, यापयामासतुः क्षणम् ॥ ९५ ॥ ततो बालं समारोप्य, धात्री स्कन्धे सुकोमला । यावत् पुरोद्विनिर्याति तावत् तस्या मृदुक्रमात् ॥ ९६ ॥ कण्टककर्करादिभ्यः, शोणितं निर्गतं बहु । दुखं विस्मृत्य गच्छन्त्यौ, विलंबेन विनाप्रतः ॥ ९७ ॥ मध्यमार्गे च संप्राप्ते, स्थिता तत्र सुकोमला । निःश्वसन्ति जगादेवं, दीनास्या मातरं प्रति ॥ ९८ ॥ ( त्रिमिर्विशेषकम् ) परिश्रमेण मे देहात् शक्तिर्या सा विनिर्गता । ततोऽहं पादमप्यमे, गन्तुं शक्नोमि ना ॥५॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26