Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha
View full book text ________________
श्रीरत्नपाल
चरित्रम् ॥ २१ ॥
ZCZ
न्निधौ । समागादतिहर्षेण, वन्दते चरणौ गुरोः ॥ २४९ || श्रेष्टी प्रोवाच हे स्वामिन्!, ममागः क्षम्यतान्त्वया । सूरिभो ! धर्मलाभस्ते, इत्याशिषमदान्मुदा ॥ २५० ॥ पश्चाद्धर्मोपदेशं तु दत्तवान् श्रेष्टिनं प्रति । श्रुत्वा धर्मं तदा श्रेष्ठी, सुत्रतान्यग्रहीन् मुदा || २५१ || मानचन्द्रस्य दीक्षायाः, महोत्सवं व्यधाच्च सः । लक्षं द्रव्यं व्ययित्वा च चातुर्मास्यमकारयत् ॥ २५२ ॥ द्वादशानि च सर्वाणि, सम्यक्त्वसहितान्यपि । व्रतानि पालयित्वा च शुद्धभावेन सर्वदा || २५३ || अन्तिमाराधनां कृत्वां स्वायुषं स समाप्य च । दिवं गत्वा सुखं भुक्त्वा, च्युत्वा मुक्तिं गमिष्यति || २५४ || ( युग्मं ) संयमाराधनां कृत्वा, तपोभिर्विविधैः सदा । मष्टकर्मा स चन्द्रर्षिः, सिद्धिसौख्यं हि प्राप्तवान् || २५५|| इति श्रीरत्नपालस्य, चरित्रं रससंयुतम् । श्रुत्वा श्रुत्यां च भो भव्याः !, भूयासुः सादराः सदा || २५६ || सुधर्मस्वामिपट्टे यः, परिपाट्या तपागणे । बहुश्रुतेषु विख्यातः, वादिमदविनाशकः ॥ २५७ ॥ आगमोद्धारकर्ताश्च भूपालप्रतिबोधकः । पट्टो जीवदयाकारी, येन प्राप्तो नृपालतः || २५८ || जिनागमस्य रक्षायै, स्वोपदेशेन कारिते । बन्दिरे सूर्य पूर्नाम्नि पादलिप्ताभि पुरे || २५९|| ताम्रपत्रशिलोत्कीर्णे, आगममन्दिरे क्रमात् । शासने बहुकार्याणि कृतानि निज जन्मनि ॥ २६०|| प्रशमादिगुणोपेतः, बद्धलक्षः सदागमे । सूरिगणेऽग्रगण्योभूत्, सूरिरानन्दसागरः || २६१|| तच्छिष्यः शान्तमूर्तिश्व, पाठकपदधारकः । ज्ञानक्रियासु दक्षो यः, श्रीक्षमासागरो गुरुः || २६२|| तत् पादकजभृङ्गेन, शिशुत्रैलोक्यवाधिना । पुण्यालीति शुभे ग्रामे, देशे च लघुवाग्वरे ॥ २६३|| प्रासाददण्डकार्यार्थे, स्थितिर्यत्र कृता शुभा । आदिजिनप्रसादेन, लिख्यमाना कथा हि या || २६४ || वर्तमाने तपागच्छे, माणिक्यसागरस्य च । गच्छ नेतृमहासूरेः, साम्राज्ये गुणसंजुषः || २६५ || रुद्रव्योमद्विवर्षे च, पक्षेऽसिते च फाल्गुने । दशम्यां गुरुघत्रे सा, समाप्ताऽभूत् सुखावहा || २६६ || एतस्या रत्नपालस्य, कथाया अतिमोदतः । कृता शुद्धिर्यथाशक्तिः, प्रबोधसागरेण हि || २६७ || तुळाकृष्णेतिनामा यः पण्डितेषु महोत्तमः । दृष्टीपातः कृतस्तेन, अभयज्ञानमन्दिरे ॥ २६८ ॥ नास्ति मे काव्यशक्तिस्तु, नो ज्ञानं शद्वयोजनम् । तस्माद्विद्वज्जनाः सर्वे, क्षम्यन्तु कृपया मम ॥ २६९ ॥ ॥ इतिश्रीरत्नपालचरित्रम् ॥
॥ २१ ॥
Loading... Page Navigation 1 ... 23 24 25 26