Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha
View full book text ________________
श्रीरत्नपालचरित्रम् ॥ १६ ॥
आयाति, तस्य बोधो भवेत् कथम् ॥ १४१ ॥ अवोचन् धर्मिणः सूरे !, आनयामस्तमत्र हि । लीलया देशनां दत्वा भवेद्धर्मी तथा कुरु ॥ १४२ ॥ सूरिराह यदि श्राद्धाः !, लघुकर्माssगमिष्यति । बोधयित्वोपदेशेन, स्थिरीकार्यों मया हि सः ॥ १४३ ॥ अथ श्राद्धाः समागत्य, रत्नपालस्य मन्दिरे । श्रेष्ठिनं तं समाचख्युः, अत्रागता हि सूरयः || १४४ ।। व्याख्यां कुर्वन्ति शास्त्रस्य, अनिशं धर्महेतवे । अनेकयुक्तिसंयुक्तां, समेहि तदुपाश्रये ॥ १४५ ॥ श्रेष्ठ्युवाच न दिष्टो भो !, बहुकार्याणि सन्ति मे । तेनागन्तुं न शक्नोमि, यूयं शृणुत सादरम् ॥ १४६ ॥ पुनः प्राहच ते श्रद्धा, अद्य कार्याणि भूरिशः । कल्ये तु निश्वयेन त्वां नेष्यामः सूरिसन्निधौ ॥ १४७ ॥ एवमुक्त्वा गताः श्राद्धा, द्वितीयेऽह्नि समागताः । आगच्छतु भवानद्य, व्याख्यानश्रवणाय च ॥ १४८॥ श्रेष्ठ्युवाच नृपेणाहं, शीघ्रमाकारितोऽस्मि भोः ! । तेनाहं किं करोम्यत्र, गच्छामि राजमन्दिरम् ॥ १४९ ॥ तृतीयेहि पुनः श्राद्धा, आगताः श्रेष्ठ सनि । तदा श्रेष्ठवाह भोः श्राद्धाः !, प्राघूर्णकाः समागताः ।। १५० ॥ एवमष्टदिनं यावत् श्रेष्ठी तु श्रावकान् सदा । अलीकमुत्तरं दत्त्वा सुतानेवं जगाद सः ॥ १५१ ॥ श्रूयतां वाक्यमस्माक मागता अत्र सूरयः । व्याख्यानेऽहं गमिष्यामि, लोकानुरोधतः प्रगे || १५२ ॥ श्राद्धा मां कथयिष्यन्ति चातुर्मास्यकृते गुरोः । टीप्पन्यां यच्छ रुप्याणि, पंचसप्तशतानि वा ॥ १५३ ॥ तस्मात् तत्र गते पश्चात्, पत्रकं त्वरितञ्च भोः ! प्रेषितव्यं स्वभृत्येन, राजकारणहेतुकम् ॥ १५४ ॥ नन्ददिने पुनः श्राद्धाः, श्रेष्ठीनमेयरुस्तदा । उत्तरीयञ्च वत्र स्व-मादाय गतवान् मुधा ।। १५५ ।। अल्पकालेन दासेरः, गृहीत्वा पत्रकं तदा । समागादिभ्यपार्श्व सः दत्तवान् पत्रकं करे ।। १५६ ।। गृहीत्वा पत्रकं श्रेष्ठो, वाचयित्वा तदा च सः । बभाषे श्रावकान् श्रेष्ठी, अन्तरायोदयः खलु ।। १५७ ।। नत्वा सूरिं तदा श्रेष्ठी, आगतश्च निजे गृहे । सूरिरुवाच भोः श्राद्वाः !, नोपकारो भविष्यति ॥ १५८ ॥ जगदुः श्रावकाः स्वामिन्, धनी धर्म पराङ्मुखः। एनं बिना हि संघस्य, कार्य किमपि नो भवेत् ।। १५९ ।। सूरिरुवाच भोः श्राद्धाः !, लाभोऽप्यत्र न दृश्यते । तेन प्रगे विहार, कारिष्यामि सुखेन भोः ।। १६० ॥ उवाच मानचन्द्रोऽथ विज्ञप्तिं शृणु मे प्रभो ! । रत्नपालं महेभ्यं तु, बोधयामि तवाज्ञया ॥ १६२ ॥ प्राह सूरिस्तु भोश्चन्द्र !, सुष्ठुकृतं भवेत्तदा । तं बोधय सुखेन त्वं, महालाभो
॥ १६ ॥
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26