Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha

View full book text
Previous | Next

Page 21
________________ भविष्यति ॥ १६२ ।। चन्द्रो जगौ भवान् कश्चित् , कालं तिष्ठतु अत्र वै । सूरिः प्राह निवत्स्यामि, कार्य त्वं चिन्तितं कुरु ॥१६३।। श्रीरत्नपाल-10 श्रेष्ठिव्यतिकरं ज्ञात्वा, चन्द्रः प्रगे गतः पणे । स्थितस्तत्र स एकान्ते, व्यवसायं तु पश्यति ॥ १६४ ॥ समये वाहनारुढो, श्रेष्ठी चरित्रम् हट्टे समागमत् । उत्तीर्य वाहनाच्छ्रेष्ठो, योग्यस्थाने समासितः ।। १६५ ॥ मानचन्द्रं तदा दृष्ट्वा, चित्ते चिन्तितवानिदम् । निष्कि योऽसौ दरिद्रो हि, बम्भ्रमन् नगरे सदा ॥ १६६ ॥ याचनार्थ तु मे हट्टे, समागत्य समाश्रितः । नाहं किश्चित् ददाम्यस्मै, तिष्ठतु ॥१७॥ सुखपूर्वकम् ॥ १६७ ॥ (युग्म) भाषायां-" पपासुं परचो नहिं०" इत्यादि । महान्तं व्यवसायञ्च, करोति स्म महोद्यमः । रुप्यसुवर्णकार्पासः, हुण्डिकान्नादिकं तदा ॥१६८।। एवं मध्याह्नकालेऽथ, पुनर्याने समागते । समाप्य सर्वकार्याणि, तस्मिन्नारुढवांस्तदा ॥ १६९ ॥ भोजनार्थ गतः श्रेष्ठी, उद्यानस्थे निजे गृहे। नानाविधानि भोज्यानि, सुखेन भुक्त्ववानसौ ॥१७०॥ पुनः काले समायातं, यानमारुह्य सत्वरम् । मुदागात् स्वापणं श्रेष्ठी, व्यापारमकरोत्तदा ॥१७१।। पुनदृष्ट्वा च चन्द्रं सः, चित्ते चिन्तितवानिदम् । याचकस्तु अयं नास्ति, नो तिष्ठेत्मार्गणश्विरम् ॥ १७२ ॥ याचितमपि नो किञ्चित् , संभवेन्नहि याचकः । गृहे गमनकाले च, प्रक्ष्याम्येनं यथातथम् ॥ १७३ ।। प्रदोषसमये जाते, पुनर्याने समागते । हट्टादुत्तिष्ठवान् श्रेष्ठी, चन्द्रपार्श्व समागमत् ।। १७४ । पृच्छति स्म किमर्थं त्व-मुपविष्टोसि सांप्रतम् । क्व वास्तव्योसि किन्नाम, तत् सर्वमभिधीयताम् ॥ १७५ ॥ उत्थितोसि भवानेव-मासि नोस्मि अहं पुनः । कथं मिथो भवेद्वार्ता, तस्मादत्रोपविश्यताम् ॥ १७६ ॥ श्रोतुकामस्तदा श्रेष्ठी, उपाविशत्तदन्तिके । ततश्चन्द्रो जगादैवं, मद्वार्ता श्रूयतामियम् ॥१७७॥ रत्नपुयों महेभ्योऽथ, नाम्ना च धनदोऽवसत् । लक्षाधिपस्तु स श्रेष्ठी, प्रसिद्धो नगरे महान् | ॥१७८।। वृद्ध वयसि पुत्रोऽभुत्, शेष्ठिचित्तातिहर्षकृत् । महोत्सवेन तस्याओं, मानचन्द्रं व्यधाद् मुदा ॥१७८।। द्वादशवार्षिके जाते, तस्य लग्नमकारयत् । श्रेष्ठी धनव्ययं कृत्वा, आनयच्च स्नुषां गृहे ॥१८०॥ अल्पकालेन स श्रेष्ठी, पञ्चत्वं प्राप्तवान् तदा । प्रश्चात मे जननी साऽपि, दीर्घनिद्रां समासदत् ॥१८१।। नियोगिनस्तदा हस्ते, व्यवसायो गतः खलु । अहं कश्चिन्न जानामि, व्यापरविषयं दात ॥१८२॥ सप्ताष्टकसमे जाते, नष्टा लक्ष्मी च मे गृहात् । गते धने गृहात् शेष्ठिन् , कस्य चित्तं न मुह्यति ॥१८३॥ ऋणादहं Decemeennecreeperpecreen camercemeeraazameeroeieocaceaeee

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26