Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha
View full book text ________________
श्रीरत्नपाल
चरित्रम्
याचस्व स्वेच्छाया। प्रसन्नाऽहं तपशमुखम् ॥१९४॥ कथितश्च मया दायापार न दास्यामि, अवेहि
| महादुःखी, विक्रितवान् गृहादिकम् । भाटकेन गृहं लात्वा, दरिद्रनायकोऽवसम् ॥१८४॥ भृत्यकार्याणि कृत्वाहं, करोम्युदरपूरणम् ।
महाकष्टेन कालो मे, गच्छति स्म तया सह ॥१८५।। भार्या प्राह सदा मां तु, सुखं दृष्टं न ते गृहे । भोजनसमये साऽथ, वदत्येवं पुनःपुनः ॥१८६॥ एकदाऽऽवेशयुक्तेन, मया प्रोचे निजाप्रिया । दर्शय सुखसमत्व-मानयामि सुखं ततः ॥१८५॥ तच्छ्रुत्वा वनिता प्राह, गम्यतां नगराद् बहिः। श्मशाने चण्डिकादेव्याः, सम्मुखे कुरु अष्टमम् ॥१८८॥ कृत्वा तिष्ठ ततो देवी, प्रत्यक्षं सा भविष्यति । वरं ब्रहीती सा देवी, यदा त्वां कथयिष्यति ॥१८९|| (युग्मं) तदा सुखं तु याचेथाः, येन दुःखं गमिष्यति । निशम्य वचनं तस्याः, विधाय हृदि निश्चयम् ॥१९०।। श्रेष्ठिन्नहं गतस्तत्र, कृत्वाऽष्टमतपो मुदा। योजयित्वा च द्वौ हस्तौ, चण्डिकासम्मुखे स्थितः ॥१९१॥ (युग्म) तृतीयायां निशायां सा, नेपथ्यादिविभूषिता । चण्डिका तपसाऽऽकृष्टा, प्रत्यक्षं साऽभवन्मम ।।१९२।। देवी प्राहेति हे चन्द्र !, वरं याचस्व स्वेच्छाया । प्रसन्नाऽहं तपश्शक्त्या, प्रयच्छामि तवेप्सितम् ॥१९३॥ भो मातः ! मे सुख देहि, एवं प्रार्थितवानहम् । देव्याह वद भोश्चन्द्र !, यच्छामि कीदृशं सुखम् ।।१९४॥ कथितञ्च मया देवि !, पृच्छाम्यहं निजां प्रियाम् । तदर्थ
समयं देहि, कृपां कृत्वा ममोपरि ॥१९५।। मासद्वयं च देव्याह, तुभ्यं ददाम्यहं मुदा । तस्योपरि न दास्यामि, अवेहि निश्चयेन D| भोः ! ॥१९६॥ देवीगिरं समाकर्ण्य, आगतोऽहं गृहे तदा । भार्यायै कथयामास, देवीवाक्यं हि मूलतः ॥१९७।। प्रामेऽत्र सा
जगौ तावत् , सुखी धनप्रियाभिधः । तुद्वत् सुखं तु देव्यग्रे, याचस्व परया मुदा ॥१९८॥ चिन्तितं तु मया श्रेष्ठीन् , स्त्रीवाक्येन करोमि किम् ?। श्रेष्ठिनमथवा पृष्ट्वा, निश्चयं कारवाणि किम् ॥१९९।। गतोहं शेष्ठिनः पार्श्वे, पृष्टवांश्च तकं तदा । कीदृशं ते सुखं ! शेष्ठिन् !, वद त्वं मत्पुरो मुदा ॥२००॥ ओष्ठ्याह हेतुना केन, पृच्छतीदं भवान् मम । जातो व्यतिकरः सर्वः, प्रोक्तः श्रेष्ठिपुरो मया ॥२०११ श्रेष्ठी जगाद हे चन्द्र !, नो मन्यस्व सुखी इति । मत्सदृशं सुखं त्वं तु, मा याचस्व कदाऽपि हि ॥२०२॥ दुष्पुत्र१ःखितोऽहं तु, न मे सुखं कदाचन । तेन शान्तिपुरे त्वं भो, नलश्रेष्ठ्यान्तिके ब्रज ॥२०॥ नलान्तिके गतोऽहं तु, पृष्ठः सुखाय सो मया । अवादीन्मे सुखं नास्ति, महद् दुःखं निजे हृदि ॥२०४॥ मद्गृहे वनिते द्वे च, श्वासमात्रसुखं न हि । द्रव्यभृते गृहे
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26