Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha
View full book text ________________
शिक्षा कर्तुं न अर्हसि । सत्यं ब्रवीषी हे चन्द्र !, ततस्ता नहि शिक्षयेत् ॥ १०॥ पुनः पृच्छति भूपालो, वाप्यां निपततस्तव । श्रीरत्नपाल-10
आननात् कीदृशं वाक्यं, समुप्तन्नं तदुच्चर ॥ १०१ ॥ चन्द्रो बभाण हे स्वामिन् !, पतनावसरे मुखात् । यद्वाक्यं मे समुद्भुतं, चरित्रम्
श्रावयामि भवत्पुरः ॥ १०२ ॥ स्वप्ने या सुन्दरी जाता, सा वाप्यां मम पातुका । साक्षद्यस्य भवेन्नारी, का गतिस्तस्य वै भवेत
॥ १०३॥ राजा प्रोवाच सत्यं भोः !, स्त्रीणां गतिविलक्षणा । विश्वासो नैव कर्तव्यः, शर्मित्रं च सा भवेत् ॥ १०४ ॥ उक्तं च॥१४॥NI
" रागो वा यदि वा द्वेषः, कोपि लोकोत्तरः स्त्रियाः। ददाति रागिणी प्राणा-नादत्ते द्वेषिणी च सा ॥ १०५॥" एवमुक्त्वा नृपालस्तु, गतस्तदा निजालये। मानचन्द्रो निजे चित्ते, चिन्तयामासिवानिदम् ॥ १०६॥ किं करोमि क्व गच्छामि, कस्याये कथयाम्यहम् । परिणीता वधूस्वप्ने, मे कूपे क्षेपिकाऽभवत् ॥ १०७ ॥ नागमिष्यत्तु भूपालो-ऽभविष्यन्मरणं मम । तेन लग्नादिकं कार्य, विदधामि न वाधुना ॥ १०८ ।। एतस्मिन् विषये कोऽपि, सज्जनः पृच्छते मया । एवमितस्ततः पश्यन् , अद्राक्षीत् मुनिपं तदा ॥ १०९ ॥ आम्रवृक्षतले सोऽथ, ध्यानमग्नसमास्थितः। तस्य मुनिगणश्चापि, ज्ञानध्यानसमाहितः ॥ ११० ॥ कायोत्सर्गे स्थितः कोऽपि, अध्ययनं करोति कः । ददाति वाचनां कोऽपि, केऽपि गृहन्ति तां मुदा ॥ १११ ॥ ईदृग्गणेन संयुक्तं, दृष्ट्वा सो मुनिपं तदा । चिन्तयति निजे चित्ते, अयं कोऽपि महामुनिः ॥ ११२ ॥ पृच्छाम्यस्मै विचारं तं, चित्ते यो धारितो मया । गत्वा सूरिसमिपेऽसौ, तं नत्वा समुपाविशत् ॥ ११३ ॥ ध्यानं समाप्य सः सूरिः, धर्मलाभाशिषं ददौ । सूरिः पृच्छति योग्य तं, किमर्थमागतोऽसि भोः ! ॥ ११४ ॥ जगौ चन्द्रोऽथ हे स्वामिन् !, आजन्मातीवदुःख्यहम् । भानुना दर्शितोपायः, सुखार्थं पालितो मया ॥ ११५ ॥ रुप्यकाणि हि जातानि, पञ्चदशशतानि मे । अन्यत् पञ्चशतं चास्मिन् , वर्षे पूर्ण भविष्यति ॥ ११६ ॥ मूलं सुखस्य भार्याऽस्ति, प्रसिद्धं भूतले सदा । तेन दारनिमित्तञ्च, द्रव्यार्जनं मया कृतम् ॥ ११७ ॥ परं स्वप्ने मया स्वामिन् , कृतः पाणिग्रहो मुदा । कूपे पातो हि सञ्जातः, स्वप्नवनितया तया ॥ ११८ ॥ साक्षाद् या च भवेन्नारी, तया किं न भवेद् भूवि । तेन चञ्चलचित्तोऽई, विमृशामि मुहुः प्रभो ॥ ११९ ॥ ततः पृच्छाम्यहं स्वामिन् !, लग्नकार्य करोमि किम् । सूरिः प्रोवाच भो
Repeareerametexercederapeupee
DeepeecreezereezeeDecemedie
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26