Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha
View full book text ________________
श्रीरत्नपाल
चरित्रम्
॥ १३ ॥
द्वितीया शशिवत् सोऽथ, संवर्द्धते दिने दिने ॥ ७८ ॥ एकदा त्यावयोस्तत्र, पल्यङ्के सुप्तयोस्तदा । प्रिया जगाद मां देव, समाकर्णय मे वचः ।। ७९ ।। दूरमपसर त्वं तु, स्तनन्धयस्य हेतवे । इतो नास्त्योवकाशो हि तत्तं त्वमेव देहि भोः ॥ ८० ॥ यावत्सरत्यसौ सुप्त-स्तावद् वाप्यां पपात च । कूपे पतन्नसौ चन्द्रः, लोकमेकं जगौ तदा ||८१|| स्वप्ने या सुन्दरीजाता, सा वाप्यां मम पातुका । साक्षाद्यस्य भवेन्नारी का गतिस्तस्य वै भवेत् ॥ ८२ ॥ भाषायां “ सपनाकेरी सुन्दरी, दीया कुवेमे डाल । जो परणे यह सुन्दरी, उसके केसे हाल ।। ८३ ।। " एवमुदीर्यमाणोऽसौ पपात वापिका तले। भाग्य योगेन यज्जातं, तत् तस्य कथयाम्यतः ॥ ८४ ॥ इतश्च भूपतिर्देव पालस्तापादितस्तदा । तस्मिन्नेव वने सोऽपि विश्रामाय समागतः ।। ८५ ।। श्रुत्वा पतनघोष, शीघ्रं वाप्यामुपस्थितः । मानुषं पतितं दृष्ट्वा कर्षणाय समुद्यतः ।। ८६ ।। आदिष्टानुचरैस्तञ्च बहिष्कृष्टं स भूपतिः । पृच्छति स्म कथं कूपे पतितः कारणं वद ॥ ८७ ॥ ममानुमानमेत्तत्तु केनापि पातितस्त्वकम् । यत्तव ब्रुवतः पातः तदिदं मेsमापकम् ॥ ८८ ॥ तस्य नाम तदाख्याहि, शिक्षां तस्मै ददाम्यहम् । चन्द्रः प्राहानुमानं तु, निःशङ्कं सत्यमेवहि ॥ ८९ ॥ तस्मै शिक्षां परं कोऽपि कर्तुमीशो न भूतले । तस्माद् वृथाहि तन्नाम, कथं ब्रुवे भवत् पुरः ॥ ९० ॥ मां नो जानासि भोस्त्वं तु, अहच नगराधिपः । तस्य नाम समाख्याहि, शिक्षां दातुमहं क्षमः ||९१|| सत्यं वदामि हे राजन् !, किञ्चित्त्वं न करिष्यसि । विज्ञापयामि हे स्वामिन्! मौनमेवात्र धार्यताम् ।। ९२ ।। चिन्तयति तदाराजा, ममाग्रे किं वदत्यसौ । पट्टपुत्रमहिष्योर्हि, पक्षपातो न मे हृदि ॥ ९३ ॥ सर्वेषां हि यथानीति, शिक्षाये शक्तिमानहम्। नाहमस्मिञ्जने शक्तः, एवं किं कथयत्यसौ ।। ९४ ।। आवेशात् प्राह राजा तं, कार्येऽस्मिन् न क्षमः कथम् । तस्य सत्यनिदानं तु, त्वरितं वद मे पुरः ।। ९५ ।। चन्द्रो जगाद हे स्वामिन्!, अत्रत्यश्रेष्ठिकन्यया । कूपे मे पतनं जातं, नान्यत् किमपि कारणम् ॥ ९६ ॥ निशम्यैवं तदा राजा, समादिशन्नियोगिनः । गत्वा युयच तां कन्यां, समानयत सत्वरम् ॥ ८७ ॥ सेवकाः गमनार्थं तु यदा यत्नं च कुर्वते । चन्द्रो जगौ श्रृणु स्वामिन्, मे चरित्रं रसप्रदम् ॥ ९८ ॥ सर्व निजचरित्रं सो, नृपाप्रेऽवर्णयत्तदा । स्वामिन्नयैव निद्रायां स्वनोदृष्टो मया खलु ।। ९९ ।। तेनाहं कथयामि त्वां
॥ १३ ॥
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26