Book Title: Vastusar Ratnapal Charitre
Author(s): Mithabhai Kalyanchandra Jain S Samstha
Publisher: Mithabhai Kalyanchandra Jain S Samstha
View full book text ________________
नंतम् ॥ २० ॥ीणा को हि छुट्यते ॥२९संसारे सुतजन्मनि सर्वाङ्गेन सुशोभितम् ॥भवती जाता, वर्णेन परिवति //
ञ्जयो वणिक् तत्र, धनेन रहितस्सदा । चन्द्रया भार्यया साध, दुःखेन वसति स्म सः ॥ १३ ॥ लोकस्य कृपया सोऽथ, किञ्चिश्रीरत्नपाल
ल्लात्वा क्रयाणकम् । ग्रामेषु विक्रयं कृत्वा, निर्वाहं तु करोति सः ॥ १४ ॥ इतः कश्चिन् महेभ्योऽथ, महाकुटुम्बधारकः । पूर्णचरित्रम्
| भद्राभिधानोऽपि, तत्र वसति पाटके ॥ १५ ॥ धनञ्जयप्रिया चन्द्रा, भर्तृरक्ता सुलक्षणा। क्रमाद् गर्भवती जाता, वर्णेन परिवर्तिता
॥ १६ ॥ पूर्णकालेऽथ चन्द्रा सा, प्रासूतक सुतं तदा । किश्चित्सुलक्षणोपेतं, सर्वाङ्गेन सुशोभितम् ॥ १७ ॥ तयोः पुत्रमुखं दृष्ट्वा, हर्षोऽत्यन्तोऽभवत्तदा । 'कस्य मोदो न जायेत, संसारे सुतजन्मनि' ॥ १८ ॥ पञ्चाह्निके सुते जाते, धनञ्जयो व्यपद्यत । शीर्षवेदनयाऽकाले, 'कर्मणा को हि छुट्यते' ॥१९॥ भर्तुविरहदुःखिन्या, कृत्वाऽतिक्रन्दनं तदा । तया पुत्र मुखं दृष्ट्वा, शनैर्दुखं विस
र्जितम् ॥ २०॥ चन्द्रा तस्याङ्गजस्याह्न, मानचन्द्रं व्यधात् मुदा । वैतनिकादिकं कृत्वा, पालयति सुतं सुखम् ॥ २१ ॥ एवं 5मासाष्टके जाते, ज्वरादिपीडया च सा । निराधारं सुतं मुक्त्वा, दीर्घनिद्रां समासदत् ॥ २२ ॥ मिलित्वा स्वजनैस्तत्र, कृता
सर्वोचिता क्रिया । बालो न पालितः कश्चित् , 'को हि द्रव्यं विना निजः' ।। २३ । सम्बन्धो नास्ति मे कश्चिद्, एवमुक्त्वा स्वगोत्रजाः । गता स्वके स्वके स्थाने, 'धनैराकृष्यते जनः' ॥२४|| केनाप्यरक्षितो बालो, रोदीति च महास्वरः । तदा दयाभावेन, पूर्णचन्द्रो व्यचिन्तयत् ।। २५ ।। समादाय निजे गेहे, पालयामि स्तनन्धयम् । स्नुषादिकाभिरेतस्य, पयःपानं भविष्यति ॥२६।। सन्ति मम सुताः पञ्च, पश्चाऽपत्यान्विताः स्नुषाः । क्रमेण चास्य बालस्य, पोषणं नु भविष्यति ॥ २७ ॥ चिन्तयित्वा च स श्रेष्ठी, गृहीत्वा तं स्तनन्धयम् । समादाय निजे गेहे, स्नुषाभ्यश्चार्पयत्तदा ।। २८ ॥ संभूय ताश्च सर्वास्तु, क्रमेण तं स्तनन्धयम् । कारयित्वा पयःपानं, पालयन्ति सदा मुदा ॥ २९ ॥ श्रेष्ठिना पञ्चमे वर्षे, समकार्ये नियोजितः। बालको मानचन्द्रोऽथ, वत्सा| दिकं ह्यचारयत् ।। ३० ॥ श्रेष्टिगृहेषु ये बालाः, कुर्वन्त्यध्ययनं सदा । तैः सार्धं मानचन्द्रोऽपि, लेखनगणनादिकं ॥३१॥ अभ्यास
च करोत्येवं, पूर्वपुण्यानुसारतः । कालेनाल्पेन चन्द्रोऽथ, बुध्या सुशिक्षितोऽभवत् ॥ ३२॥ (युग्म) श्रेष्ठी क्रमेण तं चन्द्र, हट्टकार्ये न्ययोजयत् । अहर्निशं च कार्याणि, करोति शुद्धभावतः ॥ ३३ ॥ भानुचन्द्राभिधः कश्चिद्, अथाष्टादशवार्षिकं, चन्द्रं जगौ
DeepKETERCOMeenacarpecr
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26