Book Title: Vastupal Prashasti Sangraha
Author(s): Punyavijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 27
________________ [प्रथम ॥१७४ ॥ ॥१७५ ॥ श्रीउदयप्रभाचार्यविरचिता येन स्तम्भनकाधिदैवतजिनप्रासादमुद्धृत्य तं, तत्तेने किमपि प्रपाद्वयमपि श्वेतांशुशुभ्रप्रभम् । यत् पश्यन्ति पुरो जिनेश्वरपदानुध्यानयात्राधना, धीमन्तो निजमूर्तिकीर्तिसुकृतं चञ्चद्वया(वजा)डम्बरम् श्रीमालवेन्द्रसुभटेन सुवर्णकुम्भानुत्तारितान् पुनरपि क्षितिपालमन्त्री। श्रीवैद्यनाथसुरसमनि दर्भवत्यामेकोनविंशतिमपि प्रसभं व्यधत्त तत्रैव वीरधवलक्षितिवल्लभस्य, मूर्ति तदीयसुदृशोऽपि च जैत्रदेव्या: स्वीयानुजस्य च निजस्य च मल्लदेवमन्त्रीश्वरस्य च चकार स भूपमा नृत्यन्त्या व्योमरने क्रमकटकझणत्कारतारं घुगङ्गा रङ्गचक्राङ्गनादं सचिवकुलपतेर्वस्तुपालस्य कीर्तेः । खेदप्रस्वेदबिन्दुश्रियमियमयते पद्धतिस्तारकाणां, यावत् तावत् पताकाञ्चलचलनविधिं चैत्यमाला विधत्ता इमामकृत सद्गुरोविजयसेनसूरिप्रभोः, क्रमाम्बुजरजोमजा विमलमानसोल्लासभृत प्रशस्तिमुदयप्रभः प्रभवदद्भुतप्रातिभप्रभावभरभासुरः सुकृतकीर्तिकल्लोलिनीम् प्रसादादादिनाथस्य, यक्षस्य च कपर्दिनः । वस्तुपालान्वयस्यास्तु, प्रशस्तिः स्वी ॥ समाप्ता सुकृतकीर्तिकल्लोलिनीसंज्ञकेयं प्रशस्तिः ॥ कृतिरियं पण्डितपुण्डरीकश्रीमदुदयप्रभस्य ॥ ॥ सङ्ख्या ग्रन्थाग्रं ४०० ॥ शुभं भवतु ॥ । लेखकपाठकयोश्च कल्याणमस्तु ।' -- - - १ श्रीवैद्यनाथवरवेश्मनि दर्भवत्यां, यान् दुर्मदी सुभटवर्मनृपो जार । तान् विंशतिं द्युतिमतस्तपनीयकुम्भानारोपयत् प्रमुदितो हृदि वस्तुपालः॥ ४८ ॥ नरेन्द्रप्रभीयवस्तुपालप्रशस्तौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154