Book Title: Vastupal Prashasti Sangraha
Author(s): Punyavijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 90
________________ ७६-३ परिशिष्टम् ] गणेशरग्रामगतः शिलालेखः । लक्ष्मी धर्मांगयोगेन, स्थेयसीं तेन तन्वता [1] पौषधालयमा................(२४)निर्ममेन विनिर्ममे ॥ १५॥ श्रीनागेंद्रमुनींद्रगच्छतरणिर्जज्ञे महेंद्रप्रभोः, पट्टे पूर्वमपूर्ववाङ्मयनि(२५)धिः श्रीशांतिसूरिर्गुरुः [1] आनंदामरचंद्रसूरियुगलं तस्मादभूत्तत्पदे, पूज्यश्रीहरिभद्रसरिगुरवोऽभूवन् भु(२६)वो भूषणं ॥१६॥ तत्पदे विजयसेनसूरयस्ते जयंति भुवनैकभूषणं [1] ये तपोज्वलनभूविभूतिभिस्तेजयं(२७) ति निजकीर्तिदर्पणं स्वकुलगुरु...., पौषधशालामिमाममात्येंद्रः । पित्रोः पवित्रहृदयः, पुण्यार्थ(२८) कल्पयामास ॥१८॥ वाग्देवतावदनवारिजमित्रसामद्वैराज्यदानकलितोरुयशःपताकां [1] चक्रे गुरोविज(२९)यसेनमुनीश्वरस्य, शिष्यः प्रशस्तिमुदयप्रभसूरिरेनां ॥ १९ ॥ सं० १२८१ वर्षे महं० श्रीवस्तुपालेन कारितपौषध(३०)शालाख्यधर्मस्थानेऽस्मिन् श्रेष्ठि राजदेवसुत श्रे० मयधर । भां० सोमा उ भां० धारा । व्यव० वेला उ वीकल । श्रे० पूना (३१)सुत वीजा वेडी० उदेयपाल उ आसपाल भां० आल्हण उ गुणपाल एतैर्गोष्ठिकत्वमंगीकृतं । एभिर्गोष्ठिकैरस्य धर्मस्थानस्य(३२)................स्तंभतीर्थेऽत्र कायस्थवंशे वाज............लिखि. मिह च ठ० सू०........[ जैत्र] सिंह ध्रुव.......कुमरसिंहेनोत्कीर्णा ॥ ( एनाल्स ऑफ धी भाण्डारकर ओरिएन्टल रिसर्च इन्स्टीट्युट पूना वॉ०९ पृष्ठ १७७ लेख १) गणेशरग्रामगतः शिलालेखः (१) ॥ ९० ॥ स्वस्ति ॥ संवत् १२९१ वर्षे वैशाख शुदि १४ गुरौ श्रीमदणहिलपुरवास्तव्य प्राग्वाट व० (ठ०) श्रीचंडपात्मज [चं](२)डप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीआशाराजतनुजन्मा ठ० श्रीकुमारदेवीकुक्षिसमुद्भूत ठ० श्रीलूणि[ग](३) महं० श्रीमालदेव [कुमा] रानुज महं० श्रीतेजःपालाग्रज महामात्यश्रीवस्तुपालात्मज महं० श्रीजयतसिंहे [स्तंभ](४)तीर्थमुद्राव्यापारं सं० ७९ वर्षपूर्व व्यापृण्वति महामात्यश्रीवस्तुपाल महं० श्रीतेजःपालाभ्यां समस्तमहातीर्थेषु । (५)तथा अन्य]समस्तस्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि जीर्णोद्धाराश्च कारिताः ॥ तथा सचिवेश्वरश्रीवस्तु(६)पालेन आत्मनः पुण्यार्थमिह गाणउलिग्रामे प्रपा श्रीगाणेश्वरदेवमंडपः पुरतस्तोरणं तः प्रतोली द्वारा........(७)त प्राकारश्च कारितः ॥ ० ॥ गांभीर्य जलधिर्वलिर्वितरणे पूषा प्रतापे स्मरः, सौंदर्ये पुरुषव्रते रघुपतिर्वाचस्पतिर्वाच(८)या [1] लोकेऽस्मिन्नुपमानतामुपगताः सर्वेषु नः संप्रति, प्राप्ता नेत्युपमेयतां तदधिकश्रीवस्तुपाले सति ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154