Book Title: Vastupal Prashasti Sangraha
Author(s): Punyavijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
भरनारायणानन्दस्य षोडशः सर्मः। देवः परं जिनवरो हरिभद्रसूरिः, सत्यं गुरुः परिवृढः खलु सिद्धराजः । धीमाननेन नियतं नियमत्रयेण, कीर्ति व्यधात् त्रिपथगामिव यः पवित्राम् ॥ १४ ॥ पुस्फूर्ज गुर्जरधराधवसिद्धराजराजत्सभाजनसभाजनभाजनस्य । दुर्मन्त्रिमन्त्रितदवानलविहलायां, श्रीखण्डमण्डननिभा भुवि यस्य कीर्तिः ॥१५॥ कुर्वन् परायंगणिते सति यद्गुणानामेकैकबिन्दुरचनामुडकैतवेन । चन्द्रच्छलेन कति नो खटिनीवुभित्तौ, धाता व्यधादथ विधास्यति कीर्तिशेषाः ? ॥१६॥ नो चेद् यशांसि बलि-कर्ण-दधीचिमुख्या, दानोत्सवैरविरलानि भुवि व्यधास्यन् । भक्तैरदास्यत विलासमरालबाललक्ष्मीर्यदीयघनदानयशोनदीषु श्रीवाससद्मकरपद्मगदीपकल्पां, व्यापारिणः कति न बिभ्रति हेममुद्राम् ? । प्रज्वालयन्ति जगदप्यनयैव केऽपि, येन व्यमोचि तु समस्तमिदं तमस्तः ॥१८ ॥ कान्ता जगत्रितयविस्मयनीयनीतेः, सीतेति रामचरितस्य बभूव तस्य । यल्लोचनं स्थिरतरं दयिताननेन्दौ, दूरेण काञ्चनमृगश्रियमन्वगच्छत् ॥ १९ ॥ हर्षादसौ हसतु शीतकरोऽपि भासा, भृङ्गीरुतैरपि च हुङ्कुरुतां सरोजम् । दूरावलम्बितशिरोम्बरडम्बरेण, यस्या मुखं जगति न प्रकटं यदासीत् ॥२०॥ तत्सम्भवत्रिभुवनाभरणं बभार, शुभ्रं यशोभरमनश्वरमश्वराजः । मुक्त्वा कलङ्ककलितं ललितं हिमांशु, हर्षादलाभि सकलाभिरयं कलाभिः ॥२१॥ यं मातृभक्तिशुचिमेव यशश्छलेन, संसेव्य जातसुकृतो रजनीभुजङ्गः । आसीजगत्रितयविस्तृतवैभवश्च, साक्षात् कलङ्करहितश्च सदोदितश्च ॥ २२ ॥ हुत्वा सदध्वरचितेषु तमांसि तीर्थयात्रोत्सवेषु खलु सप्तसु पावकेषु । यः सप्तपूर्वपुरुषैकमुदे यशोऽम्भःपूर्तानि सप्त भुवनानि कृती प्रतेने ॥ २३ ॥ संस्तूयमानचरितः परितः प्रबुद्धैः, सत्यव्रते सुकृतसूनुरिवान्वहं यः । लज्जामसज्जयत चापगुरुद्विजेन्द्रद्रोणक्षयक्षणतदुक्तिविचारणेन तस्य प्रिया प्रणयपात्रममात्रशीललीलायितं बत ! बभार कुमारदेवी । आलीयत प्रतिपदं जिनपादपद्मे, चित्तेशवक्त्रकमले च यदीयदृष्टिः ॥ २५ ॥ यस्या मुखे जिनगुणग्रहणप्ररोहत्प्रीत्या शिरः प्रतिकलं परिकम्पयन्त्याः । हित्वाऽम्बुजं च रजनीरमणं च लोला, दोलाकुतूहलरसं समसेवत श्रीः ॥२६ ॥ सूनुस्तयोरजनि नीरजनिर्मलास्यः, श्रीलास्यभूः स्मरकलः किल लूणिगाख्यः । बाल्येऽपि यस्य चरितं विरराज वृद्धसंवादकं क्रमनिराकृतपल्लवस्य ॥ २७॥ यस्याऽऽननं द्विजवियुक्तमपि द्विजेन्द्रसान्द्रप्रभाभरमभान्नवशैशवस्य । अङ्गं च केशलवमुक्तमपि व्यराजद्, यस्य प्रवालरुचिराधरपाणिपादम् ॥ २८ ॥ सत्याभिधस्तदनुजो मनुजावतंसरत्नं बभूव विदितो भुवि मल्लदेवः । यस्याप्रतः प्रतिकलं गतिविभ्रमेण, विभ्राजते स्म न महानपि हस्तिमलः ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154