Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसग्रहः
(चतुर्थो भागः) शिरोमणिकृताख्यातशक्तिवादः।
व्याख्याषट्युतः १३
मथुरानाथी आख्यातस्य यत्नो वाच्यः पचति पाकं करोतीति यत्नार्थककरोतिना सर्वाख्यातविवरणात् । व्यवहारादिव बाधकं विना विवरणादपि युत्पत्तेः किङ्करोतीत्यादियत्नप्रश्ने पचतीत्यायुत्तरस्य यत्नार्थकत्वं विनानुपपत्तेश्च । अचेतने रथो गच्छतीत्यादौ च अनुकूलव्यापारे लक्षणेति प्राचः ॥ १॥
अथ शिरोमणिकृताख्यातशक्तिवादविवृतिः। कुञ्चिताधरपुटेन वादयन् वंशिकां प्रचलदङ्गुलपतिः । * मोहयनखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥
श्रीमता मधुरानाथ-तर्कवागीशधीमता।
आख्यातशक्तिवादस्य क्रियते विटतिः शुभा ॥ आख्यातस्य शक्ति निरूपयति-आख्यातस्येति।आख्यातं यत्नत्वावच्छिनशक्यताकमित्यर्थः, तेन वक्ष्यमाणहेतोर्न वैयधिकरण्यम् । आख्यातत्वञ्च सङ्केतविशेषसम्बन्धेन आख्यातपदवत्वं, न तु जातिः, तित्वादिना साड्र्यात मानाभावाच । शक्ततावच्छेदकञ्च न तत्, किन्तु प्रत्येकं तित्वादिकमेव, आख्यातत्वप्रकारणाज्ञानदशायां तित्वादिना ज्ञानात् शाब्दबोधमात्रस्य शक्तिभ्रमजन्यत्वप्रसङ्गात् , तित्वादिना प्रकारेणाज्ञानदशायां तत्प्रकारेण ज्ञानात् शाब्दबोधानुदयस्य सर्वसिद्धत्वात् । यत्नत्वञ्च प्रत्तित्वं, प्रत्तित्वं च रागजन्यतावच्छेदकतया सिद्धं, अहं यते अहं प्रटत्तोऽस्मि अहं करोमीत्यनुव्यवसायसाक्षिको नित्ति-जीवनयोनिव्याटत्तो जातिविशेषः, निवृत्तिजीवनयोनियत्नयोः रागाजन्यत्वात् तथा
१ यत्नवाचकत्वम् इ. पा. २ 'शक्तिग्रहात् ' इ. पाठ. ३ तीति प्रश्ने इ. पाठ. ४ त्युत्तर. पाठः।
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 238