Book Title: Updeshmala Doghatti Bhavanuvad
Author(s): Ratnatrayvijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 651
________________ ૯૨૨ પ્રા. ઉપદેશમાલાનો ગૂર્જરાનુવાદ परिचिंतिऊण निउणं, जइ नियमभरो न तीरए वोढुं । पर-चित्त-रंजणेणं, न वेसमित्तेण साहारो ||५११।। निच्छयनयस्स चरणस्सुवघाए नाण-दंशण-वहो वि | ववहारस्स उ चरणे, हयम्मि भयणा उ सेसाणं ।।५१२।। सुज्झइ जई सुचरणो, सुज्ज्ञइ सुस्सावओ वि गुण-कलिओ | ओसन्न-चरण-करणो, सुज्झइ संविग्गपक्ख-रुई ।।५१३।। संविग्ग-पक्खियाणं, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि जेण कम्मं विसोहंति ।।५१४।। सुद्धं सुसाहुधम्मं, कहेइ निंदइ य निययमायारं | सुतवस्सियाण पुरओ, होइ य सव्वोमरायणीओ ||५१५।। वंदइ नय वंदावइ, किइकम्मं कुणइ कारवे नेय । अत्तट्ठा नवि दिक्खइ, देइ सुमाहूण बोहेउं ||५१६ ।। ओसन्नो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं छुहइ दुग्गईए, अहिययरं वुड्डइ सयं च ।।५१७।। जह सरणमुवगयाणं, जीवाण निकिंतए सिरे जो उ | एवं आयरिओ वि हु, उस्सुत्तं पन्नवंतो य ।।५१८।। सावज्ज-जोग-परिवज्जणा उ सव्वुत्तमो जइधम्मो । बीओ सावगधम्मो, तइओ संविग्ग-पक्खपहो ।।५१९।। सेसा मिच्छद्दिट्ठी, गिहिलिंग-कुलिंग-दव्वलिंगेहिं । जह तिण्णि य मुक्खपहा संसारपहा तहा तिण्णि ||५२०।। । ૧૮૮. માત્ર વેષધારી ન બનો? સૂક્ષ્મબુદ્ધિથી વિચારીને મૂલ તથા ઉત્તરગુણના નિયમસારને વહન કરવા જીવન પર્યંત શક્તિમાનું ન હોય, તો માત્ર બીજાનાં ચિત્ત રંજન કરવા-એટલે આ પ્રવૃજિત સાધુ છે-એવી

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664