Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 12
________________ एवं सोऽयं प्रतिपाद्यप्रतिपादकभावसम्बन्धोऽपि सामर्थ्यागम्यते । ' पुनः कीदृशमित्याह-उत्कृष्टमागमैकाधिकारिकत्वेन मुमुक्षपादेय वादितरग्रन्थातिशयितं, अनेनाधिकारी प्रत्यपादि। किमर्थमित्याह-भव्यानां भगवद्भहुमानितयासन्नसिद्धिकानां दुःषमाकालदोषवशादनतिसूक्ष्मधियां दुरवबोधविप्रकीर्णतत्तचवचनार्थानां तत्वजिज्ञासनां, बोधनार्थ सङ्कलितकतिपयोपादेयार्थपरिज्ञानार्थ, अनेन प्रयोजनमुक्तं, परमप्रयोजनस्य मोक्षस्याविशेषेऽपि सङ्कलिततथाविधार्थतत्वपरिच्छेदस्यास्य विशेषप्रयोजनत्वात् ॥१॥ , प्रतिज्ञातमेवाह लखूण माणुसत्तं सुदुल्लहं वीयरागपण्णत्ते । • धम्मे पवट्टियव्वं निउणेहिं सुत्तणीईए ॥२॥ - लब्ध्वा प्रकृतितनुकषायत्वादिगुणसमाजेनावाप्य, सुदुर्लभमज्ञानप्रमाददोषप्रभवप्रतिपातेन मुदीधैकेन्द्रियादिकायस्थित्यवगुण्ठितसंसारचक्रवालपरिन्नमणान्तरिततया समयप्रसिद्धैश्चोल्लकपाशकादिदृष्टान्तरतिदुरासादपुनरुत्पत्तिकम् , मनुजत्वं धर्मश्रवणादिसामग्र्युपहितं नरभवम्, वीतरागप्रज्ञप्ते सर्वज्ञभाषिते, धर्मे तपश्चरणाधनुष्ठाने, प्रवर्तितव्यं यथाशक्त्युधमो विधेयो, निपुणैधर्मपरीक्षादक्षः, सूत्रनीत्या सूत्राज्ञानतिक्रमेण, आज्ञाव्याकोपस्य महापायनिबन्धनत्वात् ॥२॥ ___अथागमप्रमाणे बलवत्त्वाभिमानिनामेव भवतां सूत्रनीत्यवलम्बनाग्रहः स च न शोभन इत्यभिप्रायवान् परः शङ्कतेनणु विप्पडिसिद्धेसु वयणेसुं कस्स होइ वीसासो । सो धम्मो कायव्वो जत्थ अहिंसा परमरम्मा ॥३॥ ... नन्वित्याक्षेपे, विप्रतिषिद्धेषु सर्वदर्शनिनां परस्परमसम्मतेषु,

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 194