Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 11
________________ उपदेशरहस्यम् ३ नमः॥ एकारकलितरूपां मत्वा वाग्देवतां विधवन्याम । निजमुपदेशरहस्यं विवृणोमि गभीरमथेन ॥१॥ इह हि विपुलपुण्यप्राग्भारलभ्यमवाप्य मनुजत्वं, संसेव्य च गुरुकुलवासं परिमाय च प्रवचनानुयोगं सम्यक् स्वपरहितावितया मार्गोपदेशाय प्रयतितन्यमित्ययमुपक्रमस्तत्रेयमायगाथानमिऊण वद्धमाणं वुच्छं भविआण बोहणट्ठाए। सम्मं गुरुवइ8 उवएसरहस्समुक्टुिं ॥१॥ नमिऊणत्ति नत्वा तत्त्वतः स्वाभेदेनांतर्भूतध्यातृध्येयभावेन प्रणिधाय, वर्द्धमानं वर्षमानतीर्थाधिपतित्वेनासबोपकारिण गर्भावतारसमयमारभ्यैव प्रबर्दमानधनधान्यादिविपुलविभवमढविभाव्य प्रमुदिताभ्यां मातापितृभ्यां दत्तवर्द्धमानाभिधानं चरमतीर्थकरं, अनेन निर्विघ्रग्रन्थपरिसमाप्तये शिष्टाचारपरिपालनाय च मङ्गलमुपनिबद्धं, वक्ष्ये प्रतिपादयिष्यामि, उपदेशस्य हितप्रवृत्त्यनुकूलवाक्यस्य, रहस्यमुपनिषद्भूतमित्युत्तरेण योगः, अनेनाभिधेयमुक्तम्। कीदृशमित्याह-सम्यक् सूत्रोक्तविधिना, गुलगिरनुयोग, उपदिष्टमुपदति, अनेन मुल्वाचनोगतमामूलतया साविकत्वमस्मादितं भवति, मुरुपक्रमामयसम्पादषितो भवति,

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 194