Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 29
________________ ૨૮ તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટ ૧ -સુત્રાનુકમ P a < मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्चकेवलम् बन्धहेत्वभावनिर्जराभ्याम् कृत्स्नकर्मक्षयोमोक्ष औपशमिकादिभव्यत्वाभावाच्चान्यत्रकेवलसम्यक्त्वज्ञानदर्शन सिध्धत्वेभ्यः तदनन्तरमूर्ध्व गच्छत्यालोकान्तात् पूर्वप्रयोगादसङ्गत्वाबन्धच्छेदात्तथागतिरिणामाच्चतद्गतिः क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानोवगाहनान्तर संख्याल्पबहुत्वतः साध्या: n 6 પરિશિષ્ટ ૨ અકારાદિ સૂત્રક્રમ म सूत्र पृष्ठ - ० ० १ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवल सम्यक्त्व ज्ञान दर्शन सिद्धत्वेभ्यः | २. कृत्स्नकर्मक्षयो मोक्ष 3 क्षेत्रकालगतिलिङ्ग तीर्थचारित्रप्रत्येकबुध्धबोधित ज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ४ तदनन्तरमूर्ध्वगच्छत्यालोकान्तात् ५ पूर्वप्रयोगादसङ्गत्वाबन्धच्छेदातथागतिपरिणामाच्च तद्गतिः बन्धहेत्वभावनिर्जराभ्याम् ७ मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्चकेवलम् २ ५ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82