Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
૨૮
તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટ ૧ -સુત્રાનુકમ
P
a
<
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्चकेवलम् बन्धहेत्वभावनिर्जराभ्याम् कृत्स्नकर्मक्षयोमोक्ष
औपशमिकादिभव्यत्वाभावाच्चान्यत्रकेवलसम्यक्त्वज्ञानदर्शन सिध्धत्वेभ्यः तदनन्तरमूर्ध्व गच्छत्यालोकान्तात् पूर्वप्रयोगादसङ्गत्वाबन्धच्छेदात्तथागतिरिणामाच्चतद्गतिः क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानोवगाहनान्तर संख्याल्पबहुत्वतः साध्या:
n
6
પરિશિષ્ટ ૨ અકારાદિ સૂત્રક્રમ
म
सूत्र
पृष्ठ
-
०
०
१ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवल सम्यक्त्व
ज्ञान दर्शन सिद्धत्वेभ्यः | २. कृत्स्नकर्मक्षयो मोक्ष 3 क्षेत्रकालगतिलिङ्ग तीर्थचारित्रप्रत्येकबुध्धबोधित
ज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ४ तदनन्तरमूर्ध्वगच्छत्यालोकान्तात् ५ पूर्वप्रयोगादसङ्गत्वाबन्धच्छेदातथागतिपरिणामाच्च
तद्गतिः
बन्धहेत्वभावनिर्जराभ्याम् ७ मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्चकेवलम्
२
५
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org