Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 32
________________ પરિષ્ટિ: પ क्रम सूत्र પરિશ્ટિઃ ૫-વર્ણાનુક્રમે તત્ત્વાર્થસૂત્ર [અધ્યાયઃ ૧ થી ૧૦ના તમામ સૂત્રો વર્ણાનુક્રમે] अ. सू. क्रम सूत्र अ १ अगार्यनगारश्च २ अजीवकाया. ३ अणवः स्कन्धांच ४ अणुव्रतोऽगारी ५ अदत्तादानं स्तेयम् ६ अधिकरणं जीवाजीवा: ७ | अधिके च ८ अधिके च ९ अनन्तगुणे परे १० अनशनावमोदर्य. १८ अप्रतिघाते १९ अप्रत्ययेक्षिता. २० अर्थस्य २१ अर्पितानर्पितसिद्धेः २२ अल्पारम्मपरिग्रहत्वं. २३ अवग्रहेहापायधारणा २४ अविग्रहा जीवस्य २५ अविचारं द्वितीयम् २६ अव्रतकषायेन्द्रियक्रिया :.. ११ अनादिरादिमांश्च १२ अनादिसम्बन्धे च १३ अनित्याशरण. १४ अनुग्रहार्थ. १५ अनुश्रेणि गति : १६ अपरा पल्योपममधिकं च ४ १७ अपरा द्वादशमुहूर्ता २७ अशुभः पापस्य २८ असङ्ख्येया: प्रदेशा:. २९ असङ्ख्येयभागादिषु. ३० |असदभिधानमनृतम् ३१ असुरेन्द्रयो. Jain Education International ७ १४ ३२ आकाशस्यानन्ताः १३३ आकाशस्यावगाह: २५ ३४ आकाशादेकद्रव्याणि आ ६ ८ ३७ आद्य संरम्म. ४ ३६ ३८ आद्यशब्दौ ४ ४१ ३९ आद्ये परोक्षम् २ ४० ४० आद्यो ज्ञानदर्शनावरण. ९ १९ ४१ आनयनप्रेष्यप्रयोग. ५ ४२ ४२ आमुहूर्तात् ९ ५ ७ १५ ३५ आचार्योपाध्याय. ७ १० ३६ आदितस्तिसृणामन्तरायस्य० ८ १५ ६ ९ १ ३५ १ ११ ८ ५ ७ २६ ९ २८ ७ २ द्वित्रिभेदौ ४२ ४३ आरणाच्युतात्. ७ ४४ आर्तरौद्रधर्मशुक्लानि ३३ ४५ आर्तममनोज्ञानां. २७ ४६ आर्या मिलशच ३९ ४७ आलोचनप्रतिक्रमण. ८ १९ ४८ आस्त्रवनिरोधः संवरः २ ४१ ४९ आज्ञापायविपाक. २९ इ १ १७५० इन्द्रसामानिक. ५ ३१ ई ६ १८ ५१ ईर्याभाषैषणा. १ १५ २ २८ ५२ उच्चैर्नीचैश्च ९ ४४ ५३ उत्तमः क्षमाः० ६ १) उ अ. सू. ५ १५ ५७ उपयोग: स्पर्शादिषु ९५८ | उपर्युपरि ४ ३२ ५९ उपशान्तक्षीणकषाययोश्च For Rrivate & Personal Use Only ૩૧ १० ५ ९ २४ o ९ ९. ४ | ३८ ९ २९ ९ ३१ ३ १५ २२ १ ३७ ܡ 2 ४ ८ |१३ ६ ५४ उत्तमसंहननस्यै. २७ ४ ५५ उत्पादव्ययधौव्ययुक्तं सत् ५ २९ ७ ५६ उपयोगो लक्षणम् २ ८ २ १९ ४ १९ ९ ३८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82