Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
सूर्यसिद्धान्तः
[ प्रथमोऽज्योतिःशास्त्रजिज्ञासवे ग्रहाणां प्रवहवायुस्थग्रहताराणां चरितं ज्ञानं प्रादात् । प्रकर्षण साकल्येन यथार्थतत्त्वेनादाद्दत्तवान् ॥ ४॥ __भा० टी०-उसके तपसे संतुष्ट हुए स्वयं सूर्यमगवान्ने प्रसन्न हो बरके चाहने. वाले मय मसुरको ग्रहोंका चरित्र दिया ॥ ४ ॥
नवयं सूर्यः स्वकार्याथै शरणागतमपि स्वशत्रु प्रति कथमिदमुक्तवानित्यतो मयं प्रति साक्षात्सूर्येणोक्तस्य वचनस्यानुवादार्थमुद्यतः प्रथमं तत्संगतिप्रदर्शकमेतदाह
__ श्रीसूर्य उवाच । विदितस्ते मया भावस्तोषितस्तपसा ह्यहम् ॥
दद्या कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् ॥५॥ श्रीसूर्य उवाचेति । तेजःसमूहैदैदीप्यमानोऽकों मयासुरं प्रत्यवददित्यर्थः । अन्यथा चतुर्थपञ्चमश्लोक्योः संगत्यनुपपत्तेः । किमुवाचेत्यतस्तद्वचनमनुवदति । हे मयासुर ते तव भावो मनोरथो ज्योतिःशास्त्रजिज्ञासारूपः मया सूर्येण विदितस्त्वदकथितोऽपि स्वतो ज्ञातः । ततः किं न ह्येतावता मम तत्सिद्धिरत आह-अहमिति । ते इत्यस्यातेस्ते तुभ्यं ज्ञानं शास्त्रं कालाश्रयं कालप्रधानम् । ग्रहाणां प्रवहवायुस्थानां महदपरिमेयं चरितं माहात्म्यम् । ग्रहस्थितिचलनादिप्रतिपादकज्योतिःशास्त्रमिति फलिवार्थः । अहं सूर्यमण्डलस्थः दद्यां दास्यामि । ननु मां दैत्यं प्रतीदं वाक्यं प्रतारकं भविष्यतीत्यतः स्वविशेषणमप्रतारणपूर्वकतत्कथनहेतुमूतमाह-तोषित इति । हि यतस्तपसा त्वत्कृतागधनेनात्यन्तसन्तुष्टोऽतो दद्यामित्यर्थः । तथा च त्वत्कर्मवश्येन मया भक्तजनवत्सलतया जातिवरमुपेक्ष्यानुकम्पितमहादवत्त्वममतार्योऽनुकम्पित इति मावः ॥५॥
मा० टी-सूर्यभगवान्ने कहा:-ने तुम्हारे मभिप्रायको नाना, तपसे संतुष्ट भी हुआ ई, काल ( समय ) के आश्रित हुए ग्रहोंके चरित्रका ज्ञान तुमको दूंगा ॥५॥
ननु सूर्यस्य सदा जाज्वल्यमानतया तत्सन्निधौ श्रषणकालपर्यन्तं मयःस्थातुं कथं शक्तः कथं वानवरतभ्रमस्य तस्य मयसंवादार्थ भ्रमणविच्छेदः सम्भवति । अतो दानासम्भवात कथं दद्यामित्युक्तस्तद्वचनान्तरमनुवदति
नमे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः ॥
मदंशः पुरुषोऽयं ते निःशेष कथयिष्यति॥६॥ हेमय ते तुभ्यमयमग्रस्थः पुरुषो निःशेष सम्पूर्ण ज्योतःशास्त्रं कथयिष्यति । नवयं तथ्यं न वदिष्यतीत्यत आह-मदंश इति । मम सर्यस्यांशः सम्बन्धी मदुत्पन्न इत्यर्थः। तथा च मदनुकम्पितं त्वां प्रत्ययं तथ्यमेव वदिष्यतीति भावः । एतेनाई
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 262