Book Title: Sudansana Chariyam
Author(s): Umangvijay Gani
Publisher: Pushpchandra Kshemchandra Shah

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सदसणा- राणि । प्राच्यां घोटकगंधूपुरपर्यन्तानि निखिलानि ॥८॥ विदितञ्च दक्षिणेनाऽपि, हस्तिमुण्डकपुरेण कृतसीमम् । सुदरिसणाचरियम्मि एतन्मया प्रदत्तं पालयितव्यञ्च युष्माभिः ॥८१॥ दातुर्यत्पुण्यं स्यात्पालयितुरसंशयं तदेव स्यात् । यो भवति यदा राजा सीलवईलभते स फलं तदा वीरः॥२॥ कासग्गगमण॥११५॥ Vा अन्यच्च-तत्पालयितुः पुण्यं यथा तथाऽधोगतिस्तु लोपयितुः। इति तत्पालयितव्यं, भूपालैायनिष्णातैः ॥८॥ णाम तेरकिञ्च-गता गच्छन्ति यास्यन्ति, धरायां ये धराधिपाः।न केनाऽपि समं राज्ञा, गच्छत्येषा वसुन्धरा ॥८॥ [अनु- समुद्देसो। दाटुभ्वृत्तम् ] सकलधराधीशत्वं, चपलं चपलाश्च सम्पदो नृणाम् । चपलं च जीवितं निश्चलाऽत्र कीर्तिः परं चैका ॥८५॥ अपि च-दानं वित्तादृतं वाचः, कीर्तिधौं तथाऽऽयुषः। परोपकरणं कायादसारात्सारमुद्धरेत् ॥८६॥ [ अनुष्टुभवृत्तम् ] इत्येवं भक्तिकृते, तीर्थे श्रीशकुनिकाविहारवरे । शासनमिदं प्रसिद्धं सुदर्शना लेखयामास ॥८७॥ जिनधर्ममहाराजो भुङ्क्ते यावन्महीमिमाम् । संसारोदन्वतस्तीर्थ तावन्नन्द्यादिदं भुवि ॥८॥ इय सुदरिसणकहाए धम्मविहिवियारसासणनिहाए । सिरिसवलियाविहारस्स वण्णणो बारसुद्देसो ॥८९॥ [ इइ दुवालसमुद्देसो] अह तेरसमुद्देसो। इय पडिपुण्णं काउं पइदियहं जिणहरम्मि गंतूणं । पूएइ तं जिणिदं भत्तिब्भरसायरं विहिणा ॥१॥नवनवसंवेगपरा तिकालण्हवणच्चणं च कुवंती। निच्चं दाणं दिती गमेइ कालं समाहीए ॥२॥ अह सा सीलवईए भणिया जिणहरमिमं जए रम्मं । इत्तो M ॥११५॥ वि य भणिओ जिणवरेहि तवसंजमो अहिओ॥॥ किंच खणभंगुरस्स उ असारदेहस्स इत्तियं सारं । जं किजइ तवचरणं निबं| ASGAS GAS GAS SAUSANG CLASCHACKRECER- CA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296