Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
श्री वर्धमान जिनस्तुतयः
४९५
सुमधुरगति निःस्वनं हंसमाधिरूढवत्यङ्गिनां स्वं शिवाकाङ्क्षिणां लोल रोलम्बझङ्कारारवैरिवागीयमानोल्लसत् सौरभं विभ्रती पुण्डरीकं करे । सितकरहार नीहारशुभ्रप्रभाभासमाने ! नरोल्लासिभक्त्या नमन्नाकिना गाङ्गनाचक्रवालोत्तमाङ्गच्युतोदार सिन्दूर रेणूत्करैररुणितमभिधारयन्ती क्रमद्वन्द्वमज्ञानविद्वेषिणि ! क्रोधपूरादिवाशेष विश्वत्रयीबोधिरत्नापहारप्रगल्भ स्फुरद्विक्रमोद्दण्डचापोत्कटे
॥ ४ ॥
९ ( मालिनीछन्द: )
रुचिररुचिरुस्ते वर्धमानाक्षर श्रीदयितदयितभव्याः श्रेयसः शासनस्य । परमपरमतश्रीजैत्रभक्तः सदा स्यामुदयमुदयपात्रं यल्लभे शर्म नित्यम् महायतमहायतच्चरणवन्दनाः श्रीजिनाः, सदोदय सदोदयप्रथितशुद्ध पुण्यागमाः । सुभाववसुभाववत्त्रिदशराजवृन्दार्चिताः, स्रुरोचितसुरोचितप्रचितदामभिः पान्तु माम् सन्तः सन्ततशर्मणे दधति यं धीरोचिधीरोचितं, श्री श्रीदमदर्शकं हृदि सते सम्पन्न सम्पन्नतः । प्राणिप्राणितदानवागूवितनुतां सर्वज्ञसर्वज्ञराट्र,
श्रेयः श्रेयसि वासकानि समयः पुण्यानि पुण्यानि मे ॥ ३ ॥
१
१ पू. आ. श्री मुनिसुन्दरसूरीश्वरजी महाराजकृतेयं स्तुतिः ।
२ शार्दूलविक्रीडितवृत्तम् । ३ स्रग्धराछन्दः ।
३
कारं कारं जिनानामतिमतिविभवा ये स्तवं वास्तवं वा,
साराः साराः स्वभक्तेहितहितविपिने स्युः समानाः समानाः ।
Jain Education International
।। १ ।।
For Private & Personal Use Only
॥ २ ॥
www.jainelibrary.org

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564