Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
श्रीसामान्यजिनस्तुतयः
मोहकरिकुंभदलणो, नयभंगपमाणकेसरकलावो । तासीय कुमयकुरंगो, सिद्धंतहरि चिरं जयउ परममुही पउमकरा, पउमासणसंठिआ पउमनित्ता । वरपउमगब्जगोरा, सुअदेवी देउ सुहनाणं
४ ( अनुष्टुभ् )
गर्भे जन्मनि दीक्षायां, केवले निवृतौ तथा । यस्य इन्द्रा महस्तं जिनं नौमि भक्तितः मोहेभ्यकुम्भनिर्भेद-विधौ कण्ठीरवोपमाः ।. ये जिनास्तत्पदमम्भोजं, नमस्याम्यघनाशनम् अङ्गोपाङ्ग जलाऽऽपूर्ण, नयकल्लोलसङ्कुलम् | सद्दर्शनादिरत्नाढ्यं वन्दे जैनाऽऽगमोदधिम् सर्वे यक्षाम्बिकाद्या ये, वैयावृत्त्यकराः जिने । क्षुद्रोपद्रवसङ्घातं, ते द्रुतं द्रावयन्तु नः
+ ५
१ २
अविरलकुवल - गवल - मुक्ताफल- कुवलय - कनकभासुरं, परिमलबहुलकमलदलको मलपद तललुलितनरसुरम् । त्रिभुवनभवनदीप्रदीपकमणिकलिका विमल केवलं, नवनवयुगलजलधिपरिमितजिनवरनिकरं नमाम्यलम् व्यन्तरनगर- रुचक - वैमानिक- कुलगिरि-कुण्ड - कुण्डले, तारक-मेरु-- जलधि - नन्दीश्वरगिरि - गजदन्तमण्डले ।
१ बदरीफलम् । २ महिषटङ्गम् ।
Jain Education International
For Private & Personal Use Only
.५०५
॥ ३ ॥
118 11
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
॥ १ ॥
www.jainelibrary.org

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564