Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 554
________________ श्रीसिद्धचक्रस्तुतयः ५१९ नामाइभेएण जिणिंदचंदा, निच्चं नया जेसि सुरिंदविंदा , ते सिद्धचक्करस तवे रयाणं, कुणंतु भव्वाण पसत्थनाणं . ॥२॥ जो अत्थओ वीरजिणेण पुचि, पच्छा गणिदेहिं सुभासिओ अ। एयरस आराहणतप्पराणं, सो आगमो सिद्धिसुहं कुणेउ ॥३॥ सम्वत्थ सव्वे विमलप्पहाई, देवा तहा सासणदेवयाओ। जे सिद्धचक्रमि सयावि भत्ता, पूरिंतु भव्वाण महोरहं ते ॥ ४ ॥ भत्तिजुत्ताण सत्ताण मणकामणा-पूरणे कप्पतरुकामधेणूवमं । दुक्खदोहग्गदारिदनिन्नासयं, सिद्धचकं सया संथुणे सासयं ॥१॥ तिजगजणसंथुअपायपंकेरुहं, हेमरुप्पंजणासोगनीलप्पहं । सिद्धचकं थुणंताण कयनिव्वुइं, सव्वतित्थंकरा दिंतु नाणुन्नई ।।२।। जत्थ जिणसिद्धतह सूरिवायग जइ, दंसणं, नाणचरणं तवं नवपइ । सिद्धचक्कस्स वणिज्जए तं सया, नमह सिरिवीरसिद्धंतमाणंदिआ ।।३।। जक्खिणी जक्खगहवीरदिसिपालया, जयविजय जंभिणीपमुहवरदेवया। किंतु रुदाण खुद्दाण निन्नासगं, सिद्धचकं महंताण कल्लाणगं ॥४॥ __५ ( मालिनीछन्दः ) विपुलकुशलमाला-केलिगृहं विशालाऽसमविभवनिधानं, शुद्धमन्त्रप्रधानम् । सुरनरपतिसेव्य, दिव्यमाहात्म्यभव्यं, निहितदुरितचक्र, संस्तुवे सिद्धचक्रम् दमितकरणवाहं, भावतो यः कृताहंकृतिनिकृतिविनाशं, पूरिताङ्गिबजाशम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564