SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमान जिनस्तुतयः ४९५ सुमधुरगति निःस्वनं हंसमाधिरूढवत्यङ्गिनां स्वं शिवाकाङ्क्षिणां लोल रोलम्बझङ्कारारवैरिवागीयमानोल्लसत् सौरभं विभ्रती पुण्डरीकं करे । सितकरहार नीहारशुभ्रप्रभाभासमाने ! नरोल्लासिभक्त्या नमन्नाकिना गाङ्गनाचक्रवालोत्तमाङ्गच्युतोदार सिन्दूर रेणूत्करैररुणितमभिधारयन्ती क्रमद्वन्द्वमज्ञानविद्वेषिणि ! क्रोधपूरादिवाशेष विश्वत्रयीबोधिरत्नापहारप्रगल्भ स्फुरद्विक्रमोद्दण्डचापोत्कटे ॥ ४ ॥ ९ ( मालिनीछन्द: ) रुचिररुचिरुस्ते वर्धमानाक्षर श्रीदयितदयितभव्याः श्रेयसः शासनस्य । परमपरमतश्रीजैत्रभक्तः सदा स्यामुदयमुदयपात्रं यल्लभे शर्म नित्यम् महायतमहायतच्चरणवन्दनाः श्रीजिनाः, सदोदय सदोदयप्रथितशुद्ध पुण्यागमाः । सुभाववसुभाववत्त्रिदशराजवृन्दार्चिताः, स्रुरोचितसुरोचितप्रचितदामभिः पान्तु माम् सन्तः सन्ततशर्मणे दधति यं धीरोचिधीरोचितं, श्री श्रीदमदर्शकं हृदि सते सम्पन्न सम्पन्नतः । प्राणिप्राणितदानवागूवितनुतां सर्वज्ञसर्वज्ञराट्र, श्रेयः श्रेयसि वासकानि समयः पुण्यानि पुण्यानि मे ॥ ३ ॥ १ १ पू. आ. श्री मुनिसुन्दरसूरीश्वरजी महाराजकृतेयं स्तुतिः । २ शार्दूलविक्रीडितवृत्तम् । ३ स्रग्धराछन्दः । ३ कारं कारं जिनानामतिमतिविभवा ये स्तवं वास्तवं वा, साराः साराः स्वभक्तेहितहितविपिने स्युः समानाः समानाः । Jain Education International ।। १ ।। For Private & Personal Use Only ॥ २ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy