SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ४९४ स्तुतितराङ्गणी : अष्टमस्तरङ्गः - कुवलयवनकोकिलश्यामलागाधमोहान्धकारप्रचारापहार्कबिम्बोपमापारकारुण्यपाथोनिधे ! धाम ! धाम्नां विधेहि प्रसद्याशु मे बिभ्रतः, सुकरुणरसगोचर! त्वं चिरंभीष्मसंसारकान्तारवासोद्भवैर्दुःखपूरैः श्रितस्याधुना पादयुग्मं त्वदीयं कथश्चित् पुराणैरगण्यैः सुपुण्यैः शिवम् ॥१॥ वितरतु मम निवृत्तेः शर्म सा सन्ततिस्तीर्थराजां विचक्रे सुपर्वेश्वरैः देशनासद्म यस्यास्तदेकश्रिया भ्राजितं भाभराभ्रंलिहादभ्रवप्रत्रयीपरिगतमुरु किन्नरस्त्री ममारब्धगीतिप्रतिश्रुन्निनादौघवाचालिताशान्तरालं प्रमोदातिरेकात् प्रनृत्यत् सुरालीक्रमाघातसंक्षुब्धगौत्राचलम् । त्रिदशततिभिराहितोहामवादित्रचक्राऽद्भुतैर्यत्र कोलाहले: स्फुरति सुविस्तृतैर्नाकिनाथोचितोद्यत्पताकावलीनद्धसत्किङ्किणीनिःकणेः सद्गतैस्तरलिततरस्तारमीयुस्तुरङ्गाः किलाहर्मणेर्यानयुग्मास्तथा त्रासमत्यु द्भुतं नैव कुत्राप्यवस्थानमेकत्रसम्प्राप्नुयुस्ते यथाऽद्यापि भीता इव ॥२॥ भवतु भवभिदे ममानन्तसङ्ख्यार्थवाचाक्षरालीजलागाधमध्यो जिनेन्दूक्तसिद्धान्तपाथोनिधि(वरैरप्यगम्यस्तनूमत्कृपोल्लासिवेलाकुलो, बहुविधनयभङ्गकाऽप्रत्नरत्नोत्करभ्राजितोऽप्राप्तपारः सुपाठीनमालाभिरप्युल्लसद्धेतुरङ्गत्तरङ्गावलीमालितः प्राज्ययुक्तिप्रथाशुक्तिभृत् । पृथुचतुरनुयोगदीव्यत्तटः स्पष्टदृष्टान्तमुक्ताकलापाचिताङ्गप्रदेशो मुनीन्द्रादिसद्वृत्तसर्पत्तिमिश्रेणिभिः सङ्कुल: श्रीनिवासो गम्भीरत्वभूविबुधजनमनोमुदुल्लासनप्रत्यलप्रेङ्खदिद्धप्रमाणौधकेलिमहाभूमिभृद्धोरणीवन्धुरः सूक्तसन्दोहभास्वत्प्रवालालयो देवताऽधिष्टितः ॥ ३ ॥ अपहर भयमम्भसा सम्भृतस्य भ्रमोद्रेकरूपेण संसारपाथोनिधे:तरागोक्तसिद्धान्तबोधप्रथायानपात्रप्रदानेन वाग्देवि ! विश्वार्चिते !, Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy