SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमान जिनस्तुतय: ७ ( मालिनीछन्दः ) मदनदहननीरं क्रोधयोद्वैक वीरं, मदजलदगमीरं दम्भभूभेदसीरम् । जलधिगुरुयभीरं लब्धलोभाव्धितीरं, कनकरुचिशरीरं श्रीजिनं नौमि वीरम् हृतविषयविकाराः कर्मवल्लिकुठारा नतसुरनरवाराः प्राप्तसंसारपाराः । १ सुखमतुलमुदारास्तीर्थपालोकसारा ददत शीलवधूराः मण्डनास्तारहाराः नमदमरसुरेन्द्रं प्राप्तसम्मोहनीन्द्रं, सुगुणमणिसमुद्रं यत्कषायादिरौद्रम् । नमत विहितभद्रं सत्वपीडादरिद्रं, क्रमत कमलचन्द्रं शासनं जैनचन्द्रम् जिनपतिनतिदक्षः प्लुष्टमिध्यात्वकक्षः, प्रणयि विवृक्षः स्मेरपद्मोपलक्ष: । विचितकुशलपक्षः सद्यशोभिर्विलक्षः, प्रवचनकृतरक्षः सोऽस्तु सर्वाणुयक्षः Jain Education International ॥ १ ॥ For Private & Personal Use Only ॥ २ ॥ ।। ३ ।। ८ ( गगनदण्डकच्छन्दः ) त्रिभुवनविभ( ? ) वीप्सितार्थप्रथाप्रत्यलत्वातिकल्पद्रुमोग्रप्रभावस्फुरत्सौरभाद्यत्क्रमाम्भोजरोलम्बलीलावलम्ब्युल्लसद्भक्तिसन्नम्रनाकाधिराट् नरपतिततिमौलिसन्मौलिभास्वत्प्रभाजालविद्योतितोपान्तदेशस्त्वमर्हस्त्रिलोकैकबन्धो ! धराधीश सिद्धार्थ वंशाग्र भूषामणे ! वर्धमानप्रभो ! | १ पू. आ. श्रीमुनिसुन्दरसूरीश्वरजी महाराजकृतेयं स्तुतिः । 118 11 ४९३ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy