Book Title: Stotradi Sangraha
Author(s): Kantimuni, Shreedhar Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 120
________________ १८ नमिऊणस्तोत्रम् ॥ (विवरणम् ) . हे प्रभो प्रणताः नमीभूताः ससंभ्रमाः आदरसहिताः पार्थिवाः राजानः तेषां (प्रभोः) नखाः कररुहाः एवं मणिमाणिक्यानि तेषु पतिताः याः प्रतिमाः प्रणतससंभ्रमपार्थिवानां नखमाणिमाणिक्यपतितप्रतिमाः यस्मिन् सः । प्रणतससंभ्रमपार्थिवनखमणिमाणिक्यपतितप्रतिमः तस्य तव वचनं आज्ञा एवं प्रहरणं शस्त्रं तस्य धराः धारणकर्तारः ये मानवाः नराः प्रज्वलितः देदीप्यमानः यः अनलः आग्निःतद्वन्नयने नेत्रे यस्य तम् दूरात् विदारितं मुखं वदनं येन तम महान् विशालः कायः शरीरं यस्य तम् तथा नखाः एव कुलशं वज्रं तः घातः प्रहारः तेन विदलितः चूर्णितः गजेन्द्रस्य प्रबलहस्तिनः कुंभस्थलस्य गण्डस्थलस्य आभोगः विस्तारः येन तम् सिंहं क्रुद्धमपि न गणयंति न भयहेतुं मन्यन्ते ॥१२-१३॥ ( पदार्थ ) हे प्रभो ( पणय ) प्रणामकरनेवाले ( ससंभम ) आदरसहित ( पत्थिव ) राजाओंकी (नहमाणमाणिक्क) प्रभुके नखरूप मणिमाणिवयोंमें ( पडिअ ) गिरी है (पाडमस्स ) प्रतिमा जिनके विषय ऐसे (तुह्) आपके

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214