________________
१८ नमिऊणस्तोत्रम् ॥
(विवरणम् ) . हे प्रभो प्रणताः नमीभूताः ससंभ्रमाः आदरसहिताः पार्थिवाः राजानः तेषां (प्रभोः) नखाः कररुहाः एवं मणिमाणिक्यानि तेषु पतिताः याः प्रतिमाः प्रणतससंभ्रमपार्थिवानां नखमाणिमाणिक्यपतितप्रतिमाः यस्मिन् सः । प्रणतससंभ्रमपार्थिवनखमणिमाणिक्यपतितप्रतिमः तस्य तव वचनं आज्ञा एवं प्रहरणं शस्त्रं तस्य धराः धारणकर्तारः ये मानवाः नराः प्रज्वलितः देदीप्यमानः यः अनलः आग्निःतद्वन्नयने नेत्रे यस्य तम् दूरात् विदारितं मुखं वदनं येन तम महान् विशालः कायः शरीरं यस्य तम् तथा नखाः एव कुलशं वज्रं तः घातः प्रहारः तेन विदलितः चूर्णितः गजेन्द्रस्य प्रबलहस्तिनः कुंभस्थलस्य गण्डस्थलस्य आभोगः विस्तारः येन तम् सिंहं क्रुद्धमपि न गणयंति न भयहेतुं मन्यन्ते ॥१२-१३॥
( पदार्थ ) हे प्रभो ( पणय ) प्रणामकरनेवाले ( ससंभम ) आदरसहित ( पत्थिव ) राजाओंकी (नहमाणमाणिक्क) प्रभुके नखरूप मणिमाणिवयोंमें ( पडिअ ) गिरी है (पाडमस्स ) प्रतिमा जिनके विषय ऐसे (तुह्) आपके