Book Title: Sramana 1990 07
Author(s): Sagarmal Jain
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 80
________________ ( 80 ) सन्ति प्राणाः पृथक् श्रिताः * (b) Sanskrit translation : सन्ति विद्यन्ते प्राणाः सत्त्वाः पृथक् पृथग्भावेन अङ्गुलासङ्ख्येय स्वदेहावगाहनया पृथिव्या आश्रिताः । सिता वा सम्बद्धा इत्यर्थः । (c) Hindi translation : पृथ्वीकायिक जीव पृथक्-पृथक् शरीरों में आश्रित हैं । 1 English translation: See! there are beings individually embodied in the earth. 5 II. The some reading is available at other place in ācārānga. 6 III. One more reference is as follows : सिता वेगे अणुगच्छति असिता वेगे अणुगच्छति । " (a) Sanskrit rendering : सिताः वा एके अनुगच्छन्ति असिताः वा एके अनुगच्छन्ति । (b) Sanskrit Commentary : सिताः पुत्रकलत्रादिभिरवबद्धाः वा उत्तरापेक्षया पक्षान्तरमाह 'एके' लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यं अनुगच्छन्ति आचार्योक्तं प्रतिपद्यन्ते तथा असिता वा गृहवासविमुक्ता वा एके आचार्य अनुगच्छन्ति ।" 2. Shrī Acārānga Commentary by Śīlānkācārya. Śrī Siddhacakrasāhitya Pracāraka Samiti, Bombay, 1935 A. D. 3. Ibid. 4. āyāro, Editor - Muri Nathmal, Jain Vishwa Bharati, Ladnun. 2031 V. S. 5. Prof. H. Jacobi (SBE. Vol. XXII, P. 3). 6. ācāranga 1-1-6-3 ( Jambūvijayji ). 7. ācārānga 1-5-5-2 ( Jambūvijayji's ). 8. Acārānga śīlāñkācārya's Commentary. 9. Ibid. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94