Book Title: Sprachtheorie Und Philosophie Im Mhabhasyam Des Patanjali
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

View full book text
Previous | Next

Page 12
________________ guna apayina upayinaś ca. kim ya ete sukladayah? nety aha, strīpumnapumsakāni sattvaguṇā ekatvadvitvabahutvāni ca. kadācid äkṛtir ekatvena yujyate, kadacid dvitvena, kadacid bahutvena, kadacit strītvena, kadācit pumstvena, kadacin napumsakatvena. bhavel lingaparihara upapanno, vacanaparihāras tu nopapadyate. yadi hi kadacid akṛtir ekatvena yujyate, kadacid dvitvena, kadācid bahutvena, ekākṛtir iti pratijñā hiyeta, yac casya pakṣasyopādāne prayojanam uktam ekaseṣo na vaktavya iti, sa cedanim vaktavyo bhavati. evam tarhi lingavacanasiddhir gunavivakṣānityatvāt || 53 a || lingavacanani siddhani bhavanti. kutah? gunavivakṣāyā anityatvāt. anitya gunavivakṣā, kadācid akṛtir ekatvena vivakṣitā bhavati, kadacid dvitvena, kadacid bahutvena, kadacit strītvena, kadacit pumstvena, kadacin napumsakatvena. bhavel lingaparihāra upapanno, vacanaparihāras tu nopapadyate. yadi kadacid akṛtir ekatvena vivakṣitā bhavati, kadacid dvitvena, kadacid bahutvena, ekākṛtir iti pratijñā hiyeta, yac cāsya pakṣasyopādane prayojanam uktam ekaseṣo na vaktavya iti, sa cedānīm vaktavyo bhavati. guṇavacanavad vā || 54 || gunavacanavad va lingavacanāni bhavisyanti, tad yatha, gunavacanānām sabdānām āśrayato lingavacanāni bhavanti, śuklam vastram, suklā sātī, śuklah kambalah, suklau kambalau, suklaḥ kambalā iti. yad asau dravyam śrito bhavati gunas, tasya yal lingam vacanam ca, tad gunasyapi bhavati. evam ihapi yad asau dravyam śritākṛtis, tasya yal lingam vacanam ca, tad akṛter api bhavisyati. Niemand, der diesen Text allein für sich liest, wird auf den Gedanken kommen, daß hier etwas fehlt. Satz schließt an Satz, Gedanke an Gedanken. Und was das Wichtigste ist, alles ist hier an seinem Platz und paßt in einen Kommentar zu dem behandelten Sūtram Pāṇini's. Zuerst wird der ekaseṣaḥ als überflüssig erklärt. weil das Wort die Form bezeichnet. Dagegen wird eingewendet, daß es die einzelnen Dinge bezeichnen muß, weil nur so der Ge 102

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28