Book Title: Six Philosophical Buddhist Tracts Author(s): Asiatic Society of Bengal Publisher: Asiatic Society of Bengal View full book textPage 4
________________ निमः श्रीसन्तरिसपार्श्वनाथाय॥ शिरसाला E.K. -T-अपोहसिद्रित नमः नीलेशनाधाय // --'अपोहः हाल्दा निरच्यते। ------- मनु कोऽयमपोहो नामीकिमिदमन्यस्मादपाहते; अस्माट्वा अन्यदपोहात, अस्मिन् वाऽन्यदपयत इति / व्युत्पत्त्या विजातीयव्यावृत्तं पाह्यमेव विवक्षितम; - बुद्धमाकारो वा)यदि वा अपोहनमपोह इत्यन्यव्याव तिमात्रम इति नया पदाः / न तावदादिमौ पो, अपोहनाम्ना विधरे विवमितत्वात अन्तिमोऽपि अ. महत: प्रतिीतिबाधितत्वात; तवा हि पर्वतोद्देशे वहिरस्तीति शाब्दी प्रतीतिविधिरूपमेवालिखन्ती लक्ष्यते;नाऽनग्निर्न भवतीति निवृत्तिमानमामुखयन्ती। यच्च प्रत्यविवाधिक न तत्र साधनान्तरावकाश इत्यतिप्रमिदमा व अध यद्यपि निवृत्तिमहं प्रत्येमोति न विकल्पः। तथापि निवृत्तपदाधो लेरव एवं निवृत्त्युलेख:। न मान--शान्तावितविशेषणप्रतीतिविशिष्ट प्रतीतिततोPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 176