Book Title: Six Philosophical Buddhist Tracts
Author(s): Asiatic Society of Bengal
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 12
________________ अपोहाति -- साधारचं जोषपछते, साहि स्वस्पतो नित्यापि - दिशकाल विप्रकीर्णानेकव्यक्त्यानयतया भावाभावसाधारणीभवदस्तिनास्तिसम्बधयोग्या; वर्तमानव्यक्तिसम्बन्धिता हि जातेरस्तिता; अतीतानागतध्यक्तिसम्बन्धिता च - नास्तितेति सन्दिग्धव्यतिरेकित्वा दनै कान्तिकं भावाभावसाधारण्यमन्ययासि वेति बिलपितंक तावन्न. प्रकृतक्षतिः। जाती भरं न्यस्यता स्वलक्षणावाच्यत्वस्य स्वयं स्वीकारात् / किञ्च सर्वत्र पदार्थस्य स्वलक्षणस्वरूपेणवास्तित्वादिकं चिन्त्यते / जातेस्त् वर्तमानादिव्यक्तिसम्बन्धोऽस्तित्वादिक मिति तु बालप्रतारणम् / एवं जातिमहाक्तिबचनेऽपि दोष, व्यक्तेश्येत प्रतीति14] सिद्धिः; जातिरधिका प्रतीयताम, मा वा, पान तु व्यक्तिपतीतियोषाद, मुक्तिः। - एते "यच्यते कौमारिले / सभागवान वस्तु जो न साधारण्यदोषाः / कृसत्वं त्यनिर्धारितभावाभावे शज्यादयगम्यते। नथोरन्यतरेण शब्यान्तगवणतेन सम्बध्यत इति। तदप्यसतम सामान्यस्य नित्यस्य प्रतिपक्षावनिर्धारिततावाभविवायोति / यचदै न च प्रत्ययस्येव-- विप्रकीर्णा तावता तावर B. स्वलक्षणरूपेणे 8.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 176