________________ 31 --सिद्ध व्यतिरेकषिप्रये पूर्व स्थितोऽपिसन्दहा पश्चा त परिगलत्येव / न च व्यतिरेकमाधकमन्यत्प्रमाvi वक्तव्यम्। ततश्च साध्याभावे साधनस्यैकान्तिको व्यतिरेकः साधने सति साध्यस्य अवश्य मन्चयो वेति न कश्चिदर्थ भेयः / तदैवं विपर्ययः बाधक प्रमाणमन्तरेणापि प्रसंग-पुसंगविपर्ययहेतद्वयबलात् अन्धयरूपव्यातिसिौ सत्त्व तोरनेकान्तिकस्याभावादत: साधनात अणभङसिद्धिरनवद्येति................... ननु च साधनमिदमसिद्धम् , न हि कारणमुद्धया कार्य राह्यते / तस्य भावित्वात् / न च कार्यबुद्धया कारणाम् / तस्याऽतीतत्वात। न च वर्तमानमाहिणा ज्ञानेन अती तामागतयो ग्रहणपति प्रसवात्। न च पूपिरयोः कालयोरका रि१ पतिसन्धातास्ति क्षणभभङ्ग प्रसार कारणाभाने तु कार्याभावप्रतीति: स्वसम्बेदनवादिनो मनोरथस्याऽप्यवि - षयः। न च पूर्वत्तिरकालयोः संवि-ती, ताभ्यां वासना, तया च हेतुफलाबसायी विकल्प दृति युक्तम् / स हि विकल्यो गृहीतानुसन्धायकोडतद्वपसमारोपको वा साधना AT