Book Title: Six Philosophical Buddhist Tracts
Author(s): Asiatic Society of Bengal
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 167
________________ --------कुशलामा धर्माणां धर्मावस्याधिश्व अन्यन्ते)--- कुशाल जनस्वभाव शेषेवप्येष विनियोगः॥ ------इह धर्माबस्थावियो मन्यन्ते शिलानां धर्माणामेको न-- --------बिश शतम् / तद्यथा एकदेशो विज्ञानस्य बेपनायाः-- संज्ञायाः चेतनायाः स्पर्शस्य मनसिकारस्य छन्दस्य अधि-- -मासस्य वीर्यस्य सते: समाधेिः प्रज्ञायाः उपेक्षायाः------- -------प्रयोगस्य संप्रयोगस्य बिप्रयोभस्म प्राप्त: अध्याशयस्य पतिविरतिः व्यवसाया (1) औत्सुक्यस्य उन्मू-5साहस्य अध्यवर्त्यस्य बशितायाः प्रतिपत्ते रविपत्तीसारम्य धृतरध्यवसायस्य अनौवेकस्य अननुभूया ट्या) नुसारस्य -- छापणाघाः प्रनिधः मयस्य विप्रयाणां विप्रयोगस्य अनित्या-- रनर्यानिकतायाः उत्पादस्य स्थितनित्यतायाः समागतापा जशेयाः परित्रास्यतारते / बिताना प्रीति-पीते एमास्य जपलब्धस्य व्यवहारताया प्रेषपतिकूलस्य प्रभिणागृहस्य बैगौरवस्य चित्रीकारस्य नरभक्तः सुशूषायाः सादर स्य अनादस्य प्रसन्धे हासम्म बाचा चिस्पन्दनायाःसिस्स्य अप्रमादस्य अपसब्धेः व्यवहारताया, हास्यस्य सोरत्यस्य विप्रतिसारस्य शोकस्या उपाया सायासमीत तस्य अपमिशाहस्थ संशयस्य संवराणां परिछेरध्याशयस्य

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176