Book Title: Six Philosophical Buddhist Tracts
Author(s): Asiatic Society of Bengal
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 6
________________ अमोहसिष्टः स्य, विधिरेव सातान्निर्मासी / अपिचवमध्यान डिम्याऽप्यपोहाउविषयत्वमनिवार्यमा विशेषतो विकल्पादिकव्यावृत्तोलेविनोऽखिलान्यव्यावृत्तमीक्षमाणस्य / तस्मात् विध्याकारावग्रहादध्यमवर विकल्पस्याऽपि विधिविषयत्वमेव / नान्यापोहविषयत्वमितिकर्यमपोहः शब्दयिौ पुष्यते // अत्राभिधीयते-नाऽस्माभिरपोहरादेव विधिरेव केवलोऽभिप्रेतः / नाऽप्यन्यव्यावृत्तिमात्रम् / किन्तु अन्यापोहविशिरो विधि; शब्दानामर्थः (नतचन प्रत्येक पक्षोपनिपातिदोषावकाशः। यत् गो:प्रतीतौ न तदात्मा परात्मेति सामादपोहः पञ्चानिश्चीयत इति विधिवादिनां मतम्, अन्यापोहप्रतीतो वो सामादन्यापोटोऽवधार्यते इति प्रतिषेधवादिनी मतम् / तदसुन्दरम् , पापमिकस्यापि प्रतिपतिक्रमादर्शनात। न हि विधि प्रतिपद्य कश्चिमस दापतितः पश्चादपोह मवगछति अपोहंवा प्रतिपद्य अन्यापोर्टम्; तस्माद गोः प्रतिपत्तिरिति अन्यापोढ प्रतिपत्तिरुच्यते / यद्यपि चाऽन्या /

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 176