Book Title: Six Philosophical Buddhist Tracts
Author(s): Asiatic Society of Bengal
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 8
________________ अपोहाखिदिः मा यतो जातिरपिकाया प्रजयपि व्यक्तीनां रुप= ....मतजातीयव्यावृत्तमेव चेत् , तदा तेनैव रुपेण शब्द - ..--विकल्पयोर्विषयीभवन्तीनाम् कथमतहाावृत्तिपरिहार! ------ अप न विजातीयव्यावृत्तं व्यक्तिरूपम् तपाप्र तीतम, वा तदा जातिप्रसाद एष इति कयमर्थतोऽपि तदवगतिरियलपायम् / [5] ----अप जातिबलावादन्यतो व्यावृत्तम् / भवतु जातिबलात् स्वहेतु परम्पराबलाद बाऽन्यव्यवृत्तम् / उभयथापि व्यावृत्त प्रतीतो व्यावृत्तिपतीतिरस्त्येव। न चाउगोपो गोशब्दसतविधावन्योन्यानियदोषः। सामान्ये तद्दति वा संकेते अपि तदोषावकाशात् / न हि सामान्यं नाम सामान्यमात्रमभिप्रेतम् तुरगेऽपि गोशब्द सकेतप्रसंगात / किन्तु गोत्वम् / -- तावता च स एव पोषः। गवापरिक्षाने गोत्वसामा-- न्यापरिज्ञानात / गोत्वसामान्यापरिज्ञाने गोशब्दवाल्यापरित्तानात् / तस्मात् एकपिण्ड पनिपूर्वको यः सर्वव्यक्तिसाधारण इन लहिरध्यस्तो विकल्पबुद्ध्याकार, तत्राय गोरिति संकेतकरणे नेतरेत्तरात्रयदोष।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 176