Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 1015
________________ [ ८१० ] प्राकृतव्याकरणम् पनमथ पनय-पकुपित - गोली चलनग्ग- लग्ग-पति-बिम्बं । तससु नख-तप्पनेसुं एकातस-तनु-थलं लुद्दं ॥ नच्चन्तस्स य लीला- पातुक्खेवेन कम्पिता वसुधा । उच्छल्लन्ति समुद्दा सइला निपतन्ति तं हलं नमथ ॥ ३२६ ॥ नादि - युज्योरन्येषाम् | ८ | ४ | ३२७ | चूलिका पैशाचिकेsपि अन्येषामाचार्याणां मतेन तृतीयतुर्ययोरादौ वर्तमानयोर्युजिधातौ च आयद्वितीयौ न भवतः ॥ गतिः । गती ॥ धर्मः । घम्मो ॥ जीमूतः । जीमूतो ॥ झर्झरः । झच्छेरो ॥ डमरुकः । डमरुको ॥ ढका । ढक्का ॥ दामोदरः दामोतरो || बालकः । बालको । भगवती । भकवती ॥ नियोजितम् । नियोजितं ॥ ३२७॥ शेषं प्राग्वत् । ८ | ४ | ३२८ | चूलिकापैशाचिके तृतीयतुर्ययोरित्यादि यदुक्तं ततोन्यच्छेषं प्राक्तन पैशाचिकवद् भवति ॥ नकरं । मक्कनो । अनयोर्नो णत्वं न भवति ॥ णस्य च नत्वं स्यात् । एवमन्यदपि ॥ ३२८ ॥ [ अथ अपभ्रंश भाषा ] स्वराणां स्वराः प्रायोपभ्रंशे । ८ । ४ । ३२९ / अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति ॥ कच्चु | काच्च ॥ वेण । वीण ॥ बाह । बाहा ॥ पट्टि । पिट्ठि | पुहि ॥ तणु । तिणु । तृणु ॥ सुकिदु । सुकिओ । सुकृदु ॥ किन्नओ । किलिन्नओ || लिह । लीह । लेह ॥ गउरि । गोरि ॥ प्रायोग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि कचित्प्राकृतवत् शौरसेनीवच्च कार्य भवति ॥ ३२९ ॥ ★

Loading...

Page Navigation
1 ... 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054