Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 1026
________________ स्वोपज्ञवृत्तिसहितम् [ ८२१] जह. ससणेही तो मुइअ अह जीवइ निन्नेह | विहिं वि पयारेहिं गइअ धण किं गज्जहि खल मेह ॥ ३६७ ॥ युष्मदः सा तुहुं । ८ । ४ । ३६८ । अपभ्रंशे युष्मदः सौ परे तुहुं इत्यादेशो भवति ॥ भमरु म रुणझुण रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिअ जसु तुहुं मरहि विओह ॥ ३६८|| जम् - शसोस्तुम्हे तुम्हई । ८ । ४ । ३६९ । अपभ्रंशे युष्मदो जसि शसि च प्रत्येकं तुम्हे तुम्हई इत्यादेशौ भवतः ॥ तुम्हे तुम्हई जाणह । तुम्हे तुम्हइं पेच्छइ ॥ वचनमेदो यथासंख्यनिवृत्त्यर्थः ॥ ३६९ ॥ टाङमा पई तई । ८ । ४ । ३७० । अपभ्रंशे युष्मदः टा ङि अम इत्येतैः सह पई तई इत्यादेशौ भवतः ॥ टा । ' परं मुकावि वर-तरु फिल्इ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जइ होज्ज कहवि ता तेहिं पत्तेहिं ॥ मुहु हिउं तई ताए तुहुं सवि अन्नं विनडिज्जइ । पिअ काई करउं हउं काई तुहुं मच्छें मच्छु गिलिजइ ॥ ङिना । परं महं बेहिं विरण-गयहिं को जयसिरि तक्केइ । सहिं लेप्णुि जम-घरिणि भण सुद्द को थक्केह ॥ एवं तई ॥ अमा । प मेलन्ति महु मरणु मई मेल्लन्तहो तुज्झु । सारस जसु जो वेग्गला सोवि कृदन्तहो सज्ज्ञु ॥ एवं तङ्कं ॥ ३७० ॥


Page Navigation
1 ... 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054