SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् [ ८२१] जह. ससणेही तो मुइअ अह जीवइ निन्नेह | विहिं वि पयारेहिं गइअ धण किं गज्जहि खल मेह ॥ ३६७ ॥ युष्मदः सा तुहुं । ८ । ४ । ३६८ । अपभ्रंशे युष्मदः सौ परे तुहुं इत्यादेशो भवति ॥ भमरु म रुणझुण रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिअ जसु तुहुं मरहि विओह ॥ ३६८|| जम् - शसोस्तुम्हे तुम्हई । ८ । ४ । ३६९ । अपभ्रंशे युष्मदो जसि शसि च प्रत्येकं तुम्हे तुम्हई इत्यादेशौ भवतः ॥ तुम्हे तुम्हई जाणह । तुम्हे तुम्हइं पेच्छइ ॥ वचनमेदो यथासंख्यनिवृत्त्यर्थः ॥ ३६९ ॥ टाङमा पई तई । ८ । ४ । ३७० । अपभ्रंशे युष्मदः टा ङि अम इत्येतैः सह पई तई इत्यादेशौ भवतः ॥ टा । ' परं मुकावि वर-तरु फिल्इ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जइ होज्ज कहवि ता तेहिं पत्तेहिं ॥ मुहु हिउं तई ताए तुहुं सवि अन्नं विनडिज्जइ । पिअ काई करउं हउं काई तुहुं मच्छें मच्छु गिलिजइ ॥ ङिना । परं महं बेहिं विरण-गयहिं को जयसिरि तक्केइ । सहिं लेप्णुि जम-घरिणि भण सुद्द को थक्केह ॥ एवं तई ॥ अमा । प मेलन्ति महु मरणु मई मेल्लन्तहो तुज्झु । सारस जसु जो वेग्गला सोवि कृदन्तहो सज्ज्ञु ॥ एवं तङ्कं ॥ ३७० ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy