Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 1046
________________ स्वोपज्ञचिसहितम् [८४१] अवश्यमो डें-डौ। ८ । ४ । ४२७ । अपभ्रंशेऽवश्यमः स्वार्थे डें ड इत्येतौ प्रत्ययौ भवतः ।। जिन्भिन्दिउ नायगु वसि करहु जसु अधिनई अन्नई। मूलि विणइ तुंबिणिहे अवसे सुक्कई पण्णई ॥ अवस न सुअहिं सुहच्छिअहिं ॥ ४२७ ॥ . एकशसो डिः । ८।४ । ४२८ । अपभ्रंशे एकशश्शब्दात्स्वार्थे डिर्भवति ॥ एकसि सील-कलंकिअहं देजहिं पच्छित्ताई । जो पुणु खण्डइ अणुदिअहु तसु पच्छित्ते काई ॥४२८॥ अ-डड-डुल्लाः स्वार्थिक क लुक् च । ८।४ । ४२९ । अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डल्ल इत्येते त्रयः प्रत्यया भवन्ति तत्सन्नियोगे स्वार्थे कप्रत्ययस्य लोपश्च । विरहानल-जाल-करांलिअउ पहिउ पन्थि जे दिवउ । तं मेलवि सव्वहिं पन्धिअहिं सोजि किअउ अग्गिट्ठ॥ डड । महु कन्तहो बे दोसडा ॥डुल्ल । एक कुडल्ली पश्चहिं . रुद्धी ॥ ४२९ ॥ योगजाश्चैषाम् । ८ । ४ । ४३० । __अपभ्रंशे अडडडुल्लानां योगमेदेभ्यो पे जायन्ते डड इत्यादयः प्रत्ययास्तेपि स्वार्थे प्रायो भवन्ति ॥ डडअ । फोडेन्ति जे हिअडउं अप्पणउं । अत्र “किसलय". (८-१-२६९) इत्यादिना यलुकू । डल्लअ । चुडुल्लड धुन्नीहोइसइ ॥ डुल्लडड। सामि-पसाउ सलज्जु पिउ सीमा-संधिहि वासु। पेक्खिवि बाह-बलुल्लडा धण मेल्लइ नीसासु ॥ १०६


Page Navigation
1 ... 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054