Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 1030
________________ स्वोपनवृत्तिसहितम् [८२५] आयहिं जम्महि अगर्हि वि गोरि सुदिजहि कन्तु । गय मत्तहं चत्तंकुसहं जो अभिडइ हसन्तु ॥ पक्षे । रुअसि । इत्यादि ॥ ३८३ ॥ बहुत्वे हुः। ८।४ । ३८४ । . त्यादीनां मध्यमत्रयस्य संबन्धि बहुष्वर्थेषु वर्तमान यद्वचनं तस्यापभ्रंशे हु इत्यादेशो वा भवति ॥ बलि अन्भत्थणि महु-महणु लहुईहूआ सोह। जइ इच्छहु वहुत्तणउं देहु म मग्गहु कोइ ॥ पक्षे। इच्छह । इत्यादि ॥ ३८४ ॥ अन्त्य-त्रयस्याद्यस्य उं। ८।४। ३८५। त्यादीनामन्त्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे उं इत्यादेशो वा भवति ॥ विहि विनडउ पीडन्तु गह मं धणि करहि विसाउ। संपइ कड्ढउं वेसं जिवं छुड्डु अग्घह ववसाउ ॥ पलि किजउं सुअणस्सु ॥ पक्षे । कड्ढामि । इत्यादि । बहुत्वे हुँ । ८।४ । ३८६ । त्यादीनामन्त्यत्रयस्य संवन्धि बहुष्वर्थेषु वर्तमानं तस्य .हुं इत्यादेशो वा भवति ॥ खग्ग-विसाहिउ जहिं लहुं पिय तहिं देसहिं जाहुं। रण-दुभिक्खें मग्गाई विणु जुज्झें न वलाहुं ॥ पक्षे । लहिमु । इत्यादि । ३८६ ॥ हि-स्वयोरिददेत् । ८।४ । ३८७ । पञ्चम्या हिस्वयोरपनशे इ उ ए इत्येते त्रय आदेशा घा भवति ॥ इत्। १०४

Loading...

Page Navigation
1 ... 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054