Book Title: Shrutsagar Ank 2013 06 029
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra ५४ ४. पार्श्वनाथ भगवान, त्रितीर्थी www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सं. १३८५ वर्षे फागुण वदि ३ शुक्रे श्रीश्रीमालीज्ञातीय पितृ-झांझण मातृधांधलदेश्रेयसे सुत सहजाकेन श्रीपार्श्वजिनबिंबं कारितं प्र. श्री गुणाकरसूरिशिष्यश्रीरत्नप्रभसूरिभिः । श्रीः । ७. पार्श्वनाथ भगवान, एकलतीर्थी जून २०१३ सं. १४०५ वर्षे वैशाख सु. ७ सोमे श्रीश्रीमालज्ञातीय पितृ-केल्हा मातृकुमारदेविश्रेयसे जगसीहेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीभावचंद्रसूरिणामुपदेशेन । ६. श्रेयांसनाथ भगवान, एकलतीर्थी सं. १८८१ वैशाख शुदि ६ रवौ ज्ञाति. वा. सा. उसवाल बाई जडाव श्रीश्रेयांसनाथः [कारितः] आणंदसोमसूरिभिः । आदीश्वर भगवानना जिनालयना प्रतिमा लेखो फाल्गुन शुद्ध ५ शुक्रे..... सीसातसिंघल (?) ७. तीर्थ पट्ट, (पंचधातु) संवत् १७५९ वर्षे फागुण वदि ५ गुरौ श्रीसूर्यपुरवास्त. सा. खुसालचंद लखमसीकेन तीर्थपट्टः कारितः । ८. चौमुखजी, (आरसना) For Private and Personal Use Only वासाग्राम वास्तव्य.. ९. धर्मनाथ भगवान, एकलतीर्थी संवत् १७८६ वर्षे वैशाख वदि १३ रवौ सं. नाथा जयकर्णेन श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीलक्ष्मीसागरसूरिभिः । श्रीउकेसज्ञातीय भरूअचिबंदिरवास्तव्य । १०. पार्श्वनाथ भगवान, एकलतीर्थी संवत् ११४९ श्रीब्रह्माणगच्छे आसिकयाकेन वैल्लकविमलसिरिश्रेयोर्थं कारिता । ११. सुविधिनाथ भगवान, एकलतीर्थी संवत् १७८६ वर्षे वैशाख वदि १३ रवौ सं. सा. रतनजी जयकर्णेन श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं भ. श्रीलक्ष्मीसागरसूरिभिः । श्रीउकेसज्ञातीय भरूअचिवास्तव्य ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84