Book Title: Shrutsagar Ank 2013 06 029
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ जून - २०१३ ३७. पार्श्वनाथ भगवान, एकलतीर्थी संवत् १३६४ पोष सु. १२ निवृत्तिगच्छे सा. पुनसीह भार्या................. सा. सामलेन राणां-चांपा-गोहरु-विलण-रतन-घणदेव-वीर श्रीपार्श्वनाथबिंबं का. प्र. श्री ३६. जिन प्रतिमा, पंचतीर्थी ................. श्रीविवेकरत्नसूरीणामुपदेशन कारि. प्रतिष्ठितं श्रीः । ३७. पार्श्वनाथ भगवान, पंचतीर्थी सं. १४५....... ................... श्रीपार्श्वनाथबिंबं का. श्रीरत्नप्रभसूरीणामुपदेशेन। ३८. विमलनाथ भगवान, पंचतीर्थी संवत् १६१५ वर्षे पोष वदि ६ शुक्रे श्रीगंधारवास्तव्य श्रीश्रीमालज्ञातीय साहा पासवीर भार्या पूतलि सुत सं. वर्धमान भार्या विमलादे सुत सा. लहुजी नाम्ना स्वश्रेयसे श्रीविमलनाथबिंब कारापितं श्रीतपगच्छे श्रीविजयदानसूरिभिः प्रतिष्ठितं ।। शुभं भवतु । ३९. शांतिनाथ भगवान, पंचतीर्थी संवत् १६७० वर्षे मार्ग. सित द्वितीयायां रवी श्रीअहम्मदावादनगरवास्तव्य प्राग्वाटज्ञातीय बृद्धशाखीय सा. ताना भार्या वीरादे सुत सा. रवजीनाम्ना भार्यापुराई सुत सा. रहीआप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीशांतिनाथबिंब कारितं प्रतिष्ठापितं वस्वप्रतिष्ठायां प्रतिष्ठापितं च श्रीतपागच्छिश्रीअकबरसुरत्राणदत्तबहुमान भट्टारकश्रीहीरविजयसूरिपट्टालंकार श्रीअकब्बरछत्रपतिसभासंप्राप्तवादजयकार भट्टारकश्री विजयसेनसूरिभिः। ४०. शांतिनाथ भगवान, पंचतीर्थी सं. १७६५ वर्षे फा. शु. ५ गुरौ श्रीशांतिनाथबिंबं प्रतिष्ठितं तपागच्छे भ. श्रीज्ञानविमलसूरिभिः। ४१. जिम प्रतिमा, एकलतीर्थी श्रीनागेंद्रकुले श्रीविजयतुंगाचार्यगच्छे अच्छुभा-राणिकया देव शक (?) संवत् ९३०। कप्पतिटेयं। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84