Book Title: Shrutsagar Ank 2013 06 029
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर - २९
www.kobatirth.org
मुनिसुव्रतस्वामीना जिनालयना प्रतिमा लेखो
२७. शीतलनाथ भगवान, पंचतीर्थी
Acharya Shri Kailassagarsuri Gyanmandir
संवत् १५२५ वर्षे माघ शु. १३ ओसवालज्ञातीय मं. पंचायण भा. पातू सुत मोर भा. अमरादे सालिग भा. अहिवदे कामा भा. कमलादे कोका भा. रूपाई पुत्र हरदास-जिणदासप्रमुकुटुंबयुतेन कोकाकेन पितृश्रेयोर्थं श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ।
२८. चंद्रप्रभस्वामी भगवान, पंचतीर्थी
संवत् १५३७ वर्षे वैशाख सु. १० सोमे श्रीश्रीमालज्ञातीय पु. खीमा भा. अमादे सुत महिपा माअड- देसल एतैः पितुः श्रेयोर्थं श्रीचंद्रप्रभस्वामिबिंबं कारितं पिप्फलगच्छे श्रीधर्मसागरसूरिभिः प्रतिष्ठितं । श्रीः ।
२९. पार्श्वनाथ भगवान, एकलतीर्थी
||६|| सं. १३३४ वर्षे चैत्र वदि ७ शुक्रे श्रीमालज्ञातीय श्रे पाल्हा सुत झांझणेन पितुः श्रेयोर्थं श्रीपार्श्वनाथबिंबं कारितं
३१. महावीरस्वामी, एकलतीर्थी
संवत् १३८४ .. श्रीबृहद्गच्छे महावीरबिंबं कारितं श्रीसूरिभिः । ३२. शांतिनाथ भगवान, एकलतीर्थी सं. १३२४ वर्षे
प्र. श्रीभावप्रभसूरिभिः ।
३३. जिन प्रतिमा, पंचतीर्थी
३०. सुमतिनाथ भगवान, पंचतीर्थी
सं. १४७८ वर्षे पोष वदि ५ शुक्रे ला. माधव भार्या लाहू तयोः सुत मांडणेन सुमतिनाथबिंबं कारापितं श्रीआगमगच्छीय श्रीमुनिसिंहसूरीणामुपदेशेन । मधुमती
वास्तव्यः ।
५७
. सुदि ७ ओसवालज्ञातीय ठ. खीमाकेन भा. खेता श्रेयोर्थं
संवत्..... गुणाकरसूरिभिः प्रतिष्ठितं ।
३४. पार्श्वनाथ भगवान, पंचतीर्थी
सं. १४३७ वैशाख वदि ..
श्रीश्रीमाल, पितृ-पीहड मातृ-सुहवदेवि ......
देदाकेन भ्रातृश्रेयसे श्रीशांतिनाथबिंब
प्राग्वाटश्रेष्ठि राणाक भार्या रणादे
..श्रीपार्श्वनाथपंचतीर्थी पूर्णिमा० श्रीगुणाकरसूरीणामुपदेशेन ।
For Private and Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84