Book Title: Shrutsagar Ank 2013 06 029
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर - २९
८०. शांतिनाथ भगवान, एकलतीर्थी
www.kobatirth.org
.....---.-.....
संवत् १७८६ वै वदि १३ रवौ भृगुकच्छे प्राग्वाटज्ञातीय भ. श्रीविजयाणंदसूरिंगच्छे श्रीशांतिनाथबिंबं कारापितं प्रतिष्ठापितं श्रीलक्ष्मीसागरसूरिभिः ।
श्रीकपूरबाई..
८१. वासुपूज्यस्वामी भगवान, एकलतीर्थी
संवत् १८४९ व. वैशाख सुदी ६ सा. समधर वासुपूज्यबिंबं कारापितं ...
प्रतिष्ठितं ।
८२. सुमतिनाथ भगवान, एकलतीर्थी
संवत् १८४९ वैशाख सुदी ६
कारापितं ।
Acharya Shri Kailassagarsuri Gyanmandir
*******
६३
पुत्री माणक श्रीसुमतिनाथबिंबं
८३. पार्श्वनाथ भगवान, पंचतीर्थी
. गो. नाणा - जयन्तपुत्रेण सोहडानुजेन सोमसीहाग्रजेन पूर्णसिंहेन कारितः बृहद्गच्छीय श्रीजयमंगलसूरिभिः प्रतिष्ठितं । ८४. विजयानंदसूरि पादुका, (आरस)
संवत् १७४९ वर्षे आषाढ वदि ११ दिने सोमवासरे रोहिणीनक्षत्रे श्रीतपागच्छीय सकलसूरिशिरोमणि भट्टारक श्री१०६ श्रीविजयतिलकसूरिपट्ट नभ....... नभौमणि सकलसूरिपुरंदर भट्टारक श्री९९ श्रीविजयाणंदसूरीणां पादुका कारिता श्रीभरूअचिवास्तव्य सकलसंघेन श्रेयोऽस्तु । संघस्य ।
८४. परिकरनी गादीनो लेख
संवत् ११७६ वैशाख सुदि ९ श्रीमदूकेशगच्छे श्रीपार्श्वनाथचैत्ये साधु अभ. सुत सुमतिना तत्पत्नी सीतमाइ ( र ? ) श्रेयोर्थं कारितं ।
८६. विजयराजसूरि पादुका, (आरस )
श्रीमत्सकलगणभृद् सार्वभौमभट्टारक श्री१०५ श्री श्रीमत् विजयाणंदसूरीश्वर पट्टोदयगिरिसहस्रकिरणायमान सकलसूरिपुरंदरभ. श्री१९ श्रीविजयराजसूरीश्वराणां पादुकाभ्यो नमोनमः ||श्रीः ||
For Private and Personal Use Only
८७. आदीश्वर भगवान, पादुका, (आरस )
संवत् १८९४ वर्षे फागुण शुदि ५ शुक्रवासरे श्रीभृगुकच्छवास्तव्य श्रीतपागच्छे ओसवंशीय लघुशाखीय.. मीठा तत्पत्नी देवबाई तत्कुक्षीजा बाई मूलीबाईये

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84