SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५४ ४. पार्श्वनाथ भगवान, त्रितीर्थी www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सं. १३८५ वर्षे फागुण वदि ३ शुक्रे श्रीश्रीमालीज्ञातीय पितृ-झांझण मातृधांधलदेश्रेयसे सुत सहजाकेन श्रीपार्श्वजिनबिंबं कारितं प्र. श्री गुणाकरसूरिशिष्यश्रीरत्नप्रभसूरिभिः । श्रीः । ७. पार्श्वनाथ भगवान, एकलतीर्थी जून २०१३ सं. १४०५ वर्षे वैशाख सु. ७ सोमे श्रीश्रीमालज्ञातीय पितृ-केल्हा मातृकुमारदेविश्रेयसे जगसीहेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीभावचंद्रसूरिणामुपदेशेन । ६. श्रेयांसनाथ भगवान, एकलतीर्थी सं. १८८१ वैशाख शुदि ६ रवौ ज्ञाति. वा. सा. उसवाल बाई जडाव श्रीश्रेयांसनाथः [कारितः] आणंदसोमसूरिभिः । आदीश्वर भगवानना जिनालयना प्रतिमा लेखो फाल्गुन शुद्ध ५ शुक्रे..... सीसातसिंघल (?) ७. तीर्थ पट्ट, (पंचधातु) संवत् १७५९ वर्षे फागुण वदि ५ गुरौ श्रीसूर्यपुरवास्त. सा. खुसालचंद लखमसीकेन तीर्थपट्टः कारितः । ८. चौमुखजी, (आरसना) For Private and Personal Use Only वासाग्राम वास्तव्य.. ९. धर्मनाथ भगवान, एकलतीर्थी संवत् १७८६ वर्षे वैशाख वदि १३ रवौ सं. नाथा जयकर्णेन श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीलक्ष्मीसागरसूरिभिः । श्रीउकेसज्ञातीय भरूअचिबंदिरवास्तव्य । १०. पार्श्वनाथ भगवान, एकलतीर्थी संवत् ११४९ श्रीब्रह्माणगच्छे आसिकयाकेन वैल्लकविमलसिरिश्रेयोर्थं कारिता । ११. सुविधिनाथ भगवान, एकलतीर्थी संवत् १७८६ वर्षे वैशाख वदि १३ रवौ सं. सा. रतनजी जयकर्णेन श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं भ. श्रीलक्ष्मीसागरसूरिभिः । श्रीउकेसज्ञातीय भरूअचिवास्तव्य ।
SR No.525279
Book TitleShrutsagar Ank 2013 06 029
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy