________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - २९ १२. पार्श्वनाथ भगवान, एकलतीर्थी
संवत् १४९९ वर्षे वैशाख वदि २ सोमे श्रीमूलसंघे सरस्वतीगच्छे भट्टारकश्रीदेवेन्द्रकीर्तिदेवा तच्छिष्य श्रीमत्विद्यानंदीदेवा तद्गुरोरूपदेशेन हंबडवंशे श्रेष्ठि जेता तत्सूनु सायर भार्या रूपिणी तयोः पुत्राः ठ. पेथा-करणसिंह-खेतसी पेथा भार्या धरणू तयोः पुत्रा राणसी-जिनदास-हरिचंद-कान्हाख्यैः तेषां मध्ये ठ, पेथा श्रीपार्श्वनाथबिंबं कारापितं ।।। १३. वासुपूज्यस्वामी भगवान, एकलतीर्थी
संवत् १७८६ वर्षे वैशाख वदि १३ रवौ तपागच्छाधिराजभट्टारक श्री१०८ विजय ऋद्धिसूरिराज्ये श्रीविजयआणंदसूरिगच्छे सिणोदवास्तव्य ओसवालज्ञातिय सा. जिणदास सं. सुत संघजी बिंब कारापितं भट्टारकश्रीलक्ष्मीसागरसूरिभिः प्रतिष्ठापितं शुभं भवतु। वासुपूज्यबिंब भरापितं । १४. चंद्रप्रभस्वामी भगवान, एकलतीर्थी
संवत् १७८६ व. वै. वदि. १३ रवी सा. नाहजीकेन श्रीचन्द्रप्रभबिंब कारितं प्र. भट्टा. श्रीलक्ष्मीसागरसूरिभिः । १७. पार्श्वभाथ भगवान, पंचतीर्थी
॥ सं. १३८९ व. खे................. पल्ली . ज्ञातीय श्रे. धणचंद्र सुत देपाल भार्या देवसिरि श्रेयोर्थं श्रीअभयसीहेन श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीसूरिभिः । १६. आदिनाथ भगवान, पंचतीर्थी
संवत् १४०४ वर्षे............. श्रीश्रीमालज्ञातीयान्वय.................... गजा बाई राणी सुत खेतल पुत्र सारंग श्रेयोर्थं बाई.....
.................. श्री आदिनाथबिंब कारापितं । श्रीसूरिभिः। १७. जिन प्रतिमा, त्रितीर्थी
...... श्रीवाजी-वर्धा-पासा-पुंड? .............................. स्रा(श्रा)विकया कारिता १८. महावीरस्वामी, एकलतीर्थी
श्रीवर्धमानबिंब प्र. त. ग. श्रीविजयसेनसूरिभिः । १९. आदिनाथ भगवान, एकलतीर्थी
सं. १८६० वैसाखे [वै.सु.५] चंद्रवासरे श्रीआदिनाथः श्रीजिनेन्द्रसूरी....
For Private and Personal Use Only