Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 3
________________ HORAKAREGACASASARAS * प्र....स्ता....व....ना अयि सुरभारतीरतिमन्तो धीमन्तः ! जन्मजरामरणविपत्तिसङ्कले, मिथ्यादर्शनाविरत्यादिमहाग्राहपरिपूर्णे, रागद्वेषजवनपवनसंकीर्णे, नानाविधानिष्टेष्टसंयोगवियोगविचित्रवीचीनिचयसश्चिते, पशुपुत्रकलत्रादिमहावर्तावृते, प्रबलमनोरथवेलाकुलाकुले, अतिविषमसंसारपारावारे, अनादिकालतः संसरद्भिरसुमद्भिः महापुण्योदयाद्दशोदाहरणेभ्यो दुर्लभतया प्रसिद्धिं गतो मानुषो भवोऽवाप्यते। __ स च मानुषो भवः सकलजीवाजीवादिपदार्थसार्थप्ररूपकेण, अवदातधर्मप्रादुर्भावासाधारणकारणेन, नितान्तानवद्यान्याविज्ञातचरणकरणक्रियाप्रतिपादकेन, अविसंवादिप्रवचनेनानुशिष्टशासनाकूलप्रवर्तनात् सफलीभवति । तत्र विविधविधेषु शास्त्राभिहितोपायेषु सर्वाननुष्ठातुं सर्वे न शक्नुवन्तीत्युपकारैकजीविमिः स्याद्वादिभिः जीवयोग्यतानुगुणं नैकविधाराधनाः प्रदर्शिताः । तासु नैक विद्यामन्त्राद्यधिष्ठितदृष्टिवादाद्यागमप्रथितमहामन्त्रावतंसं यथासामग्रीपूर्वकंपरमविशुद्धचित्तेनानुष्ठातुस्तस्मिन्नेव भवे मोक्षदातृ च सिद्धचक्राराधनमेव प्रवरतरं वर्वत्ति । ____ तच्च परानुग्रहैकवत्सलैः स्याद्वादसमयपारावारपारीणैः श्रीमन्मुनिचन्द्रगुरुभिः नृपालपृथिवीपालनन्दिनीमदनावचसा, सिद्धान्तात् निष्कासितं पूर्वजननोपार्जितकर्मप्रादुर्भूतरौद्रवेदनाप्रदकुष्ठामयग्रस्तावनिपालश्रीपालस्य कृते । श्रीनवपदाराधकैरैहिकपारलौकिकसौख्यं कथं प्राप्यत इत्येतन्निजरचितश्रीपालमदनसुन्दरीपवित्रचरित्रेण पण्डितमण्डलमण्डन RRRRRRRR

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36