Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 15
________________ यत्कमलप्रभाम् । सादाय स्वसुतं रात्रौ निरगानगरादहिः ॥१७॥ पत्युर्मृत्युः स्थाननाशो वैरित्रासोऽसहायता । बालः सुतः क्क गन्तव्यमिति ? दुःखादुरोद सा ॥ १७२ ॥ कथंचित्प्रविभातायां विभावर्यामथ प्रगे । चचालासौ पुरस्तावन्मिलितं कुष्ठिपेटकं ॥१७३॥ तद् दृष्ट्वा कमला भीता भाषिता कुष्ठिभिश्च तैः । भद्रे ! कासि ? किमत्रैका ? किमु रोदिषि वा कथं ॥१७४॥ मा भैषीर्भगिनि ! भद्रं भवामस्ते सहोदराः। तयापि निजवृत्तान्तः सर्वस्तेभ्यो निवेदितः ॥१७५।। तेऽपि तां वेसरारूढां कृत्वा चेलुः शनैः शनैः । उद्भटा वैरिसुभटास्तावत्तत्र समागमन् ॥ १७६ ।। अपृच्छंस्तेऽपि भो ! दृष्टा कापि राज्ञी सुतान्विता । उक्तं तैरस्ति साथै नश्चेत्कार्य तत्प्रगृह्यताम् ॥१७७।। एकेनोक्तमिमेऽस्मभ्यं पामानं ददते खलु। त(स)देव दीयते सर्वैनष्टास्ते त यात्ततः ॥ १७८ ॥ क्रमेणोजयिनी प्राप्ता ससुता कमलप्रभा । स श्रीपालकुमारोऽपि क्रमात्प्रापन्नवं वयः ॥ १७९ ॥ ततः स कर्मदोषेणोंबररोगार्दितोऽभवत् । श्रुत्वा कुतोऽपि कमला वैद्यं कुष्ठामयापहम् ॥१८०॥ कौशाम्ब्यां पुरि संप्राप्ता ज्ञात्वा तत्र मुनेर्मुखात् । पुत्रशुद्धिमिह प्राप्ता सा चाहं कमलप्रभा ॥१८१ ।। एष मे तनुजन्मा च भद्रे ! श्रीपालनामकः । यस्त्वत्सुताप्रियो जातो विख्यातो जगतीतले ।। १८२ ।। अथ सिंहस्थस्याङ्गजन्मानं समवेत्य सा । प्रमोदपरतन्त्राभूद्विशेषाद्रूपसुन्दरी ।। १८३ ॥ वृत्तान्तमेनं चाज्ञापि पुण्यपालनृपस्तया । जामातरं समादाय सोऽपि स्वस्थानमागमत् ॥१८४ ॥ अथान्यदा गवाक्षस्थं नृपस्तं वीक्ष्य सप्रियम् । अचिन्तयद्धि मत्पुत्री कुलं स्वमकलङ्कयत् ।। १८५।। क्रोधान्धेन मयाप्येकमयुक्तं विहितं खलु । कामान्धया मदनया द्वितीयं हि विधेर्वशात् ।। १८६ ।। अत्रान्तरे पुण्यपालो राक्षे तच्चरितं जगौ । तच्छ्रुत्वा नरनाथोऽपि हृष्टस्तद्गृहमागमत् ।। १८७ ।। संभाष्य बहुमानेन सुतां जामातरं तथा । महामहेन नृपतिनिजगेहं समानयत् ॥ १८८ ॥ श्रुत्वा तमथ वृत्तान्तं

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36