Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 16
________________ श्रीपाल चरित्रम् | लोकः सर्वो विसिष्मिये । जिनेंद्रशासनस्योचैः प्रभावः प्रसृतो मुवि ॥ १८९॥ श्रीपालमन्यदा राजपाटिकार्थ विनि गतं । दृष्ट्वा ग्राम्येण केनापि पृष्टं कोऽयं नरोत्तमः ॥ १९० ॥ अन्येनोक्तं नरेन्द्रस्य जामातासौ निगद्यते । वचः श्रुत्वेति विच्छायः स समागानिजौकसि ॥ १९१ ।। दृष्ट्वा तं तादृशं माताऽपृच्छत्कालुष्यकारणं । सोऽप्याख्यदधमत्वस्य लक्षणं मेत्र तिष्ठतः ।।१९२।। यतः-उत्तमाः स्वगुणैः ख्याता मध्यमास्तु पितुर्गुणैः। अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः॥१९३॥ तेनाहं गमनं कुर्वे विदेशदर्शनेच्छया। त्वया सुखेन वध्वा च मातः! स्थेयं स्वमन्दिरे॥१९४॥अथाह जननी वत्स! खेदं मा कुरु चेतसि । गृहाण पैतृकं राज्यं श्वशुरस्य बलादपि ॥१९५।। त्रपाकरमिदं मातरभिमानवतां नृणाम् । स्वबलाद्यदि गृहामि कृतार्थः स्यां तदा ननु ॥१९६॥ अनुमन्यस्व तन्मातर्विदेशगमनाय माम् । येनाचिरेण राज्यं स्वं गृह्णामि स्वभुजौजसा ॥१९७।। (तंपइ जंपइ जगणी बालो सरलोसि तंसि सुकुमालो । देसंतरेसु भमणं विसमं दुरकावहं चेव ॥१॥ तो कुमरोजणणींपइ जंपइ मा माइ एरिसं भणसु । तावच्चिय विसमत्तं जाव न धीरा पवजंति ॥२॥ पभणइ पुणोवि माया वच्छ ! य अम्हे सहागमिस्सामो । को अम्हं पडिबंधो तुमं विणा इत्थ ठाणंमि ॥३॥ कुमरो कहेइ अम्मो तुम्मेहिं सहागयाहिं स| वत्थ । न भवामि मुक्कलपओ ता तुम्भे रहह इत्थेव ॥ ४ ॥ मयणा भणेइ सामिय! तुम्हं अणुगामिणी भविस्सामि । भारं पि हु | किंपि अहं न करिस्सं देहछायव ॥ ५॥ कुमरेणुत्तं उत्तमं धम्मपरे देवि ! मम वयणेणं । नियसस्स्सु सूसणपरा तुमं रहसु इत्थेव ॥ ६ ॥ मयणाह पइपवासं सइउ इच्छंति कहवि नो तहवि । तुम्हं आएसुच्चिय महप्पमाणं परं नाह ! ॥७॥ अरिहंताइपयाई खपि न मयाउ मिल्हियज्वाइं । नियजणणिं च सरिजसु कयावि हु मंपि नियदासिं ॥८॥)

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36